संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : तृतीयः स्कन्धः|
अथ त्रयोदशोऽध्यायः

तृतीयः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भुयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥१॥

विदुर उवाच

स वै स्वायम्भुवः सम्राट प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्‍नी किं चकार ततो मुने ॥२॥

चरितं तस्य राजर्षेरादिराजस्य सत्तम ।

बूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यासौ ॥३॥

श्रुतस्य पुंसां सुचिरश्रमस्य नन्वत्र्जसा सुरिभिरीडीतोऽर्थः ।

यत्तद्रुणानु श्रवणं मुकुन्द पादरविनं हृदयेषु येषाम ॥४॥

श्रीशुक उवाच

इति ब्रुवाणं विदुरं विनीतं सहस्त्रशीर्ष्ण श्चरणोपधानम ।

प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ॥५॥

मैत्रेय उवाच

यदा स्वाभार्यया साकं जातः स्वायम्भुवो मनुः ।

प्रात्र्जालिः प्रणतश्चेदं वेदगर्भमभाषत ॥६॥

त्वमेक सर्वभुतांना जन्मकृद वत्तिदः पिता ।

अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत ॥७॥

तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।

यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः ॥८॥

ब्रह्मोवाच

प्रीतस्तुभमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।

यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम ॥९॥

एतावत्यात्मजैवीर कार्या ह्र्यापचितिर्गुरौ ।

शक्त्याप्रमत्तैर्गृह्योत सादरं गतमत्सरैः ॥१०॥

स त्वमस्यामपत्यानि सदृशान्यात्मनो गणैः ।

उप्ताद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥११॥

परं शुश्रुषणं मह्यं स्यात्प्रजरक्षया नृप ।

भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति ॥१२॥

येषां न तृष्टो भगवान यज्ञलिंगो जनार्दनः ।

तेषा श्रमो ह्यापार्थाय यदत्मा नाद्वतः स्वयम ॥१३॥

मनुरुवाच अदेशेऽहं भगवतो वरेयमीवसुदन ।

स्थानंक त्विहानुजानीहि प्रजांना मम च प्रभो ॥१४॥

यदोकः सर्व सत्वांना मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्‍नो देव देव्य विधीयताम ॥१५॥

मैत्रेय उवाच

परमेष्ठी त्वपां मध्ये तथा सन्नमवेक्ष्य गाम ।

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम ॥१६॥

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।

अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः ।

यस्याहं हृदयादासं ईशो विदधातु मे ॥१७॥

इत्याभिध्यायतो नासाविवरात्सहसानध ।

वराहतोको निरगादडंगुष्ठपरिमाणक ॥१८॥

तस्याभिपश्यतः खस्थःक्षणेन किल भारत ।

गजमात्रः प्रववृधे तदद्भुतमभून्महत ॥१९॥

मरीचिप्रमुखैर्विप्रैः कुमारैर्मुनुना सह ।

दृष्ट्व तत्सौकरं रुपं तर्कयामास चित्रधा ॥२०॥

किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम ।

अहो बताश्चर्यामिदं नासाया मे विनिः सृतम ॥२१॥

दृष्टोऽगूष्ठ शिरोमात्रः क्षनाद्गंण्डशिलासमः ।

अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः ॥२२॥

इति मीमांसतस्तस्य ब्रह्माणः सह सुनुभिः ।

भगवान यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥२३॥

ब्रह्माणां हर्षयामास हरिस्तांश्च द्विजोत्तमानु ।

स्वगर्जितेन ककुभः प्रतिस्वनयता विभः ॥२४॥

निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसुकरस्य ।
जनस्पतः सत्यनिवासिनस्ते त्रिभिः पविमैर्मुनयोऽनॄणन स्म ॥२५॥

तेषां सतां वेदवितानमूर्ति र्बुह्मावधार्यात्मगुणानुवादम ।

विनद्य भुयो विबुधोदयाय गयेन्द्रलीलो जलमाविवेश ॥२६॥

उत्क्षित्पवालः खचर कठोरः सटा विधुन्वन खररोमशत्वक ।

खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः ॥२७॥

घ्राणेन पृथ्वाः पदवीं विजिघ्नन क्रोडापदेश स्वयमध्वरांगः ।

करालंदंष्ट्रोऽप्यकरालदुग्भ्या मुद्वीक्ष्य्त विप्रान गृणतोऽविशत्कम ॥२८॥

स वज्रकुटागंनिपातवेग विशीर्गकुक्षिः स्तनयन्नुदन्वान ।

उत्सृष्टदीर्घोमिभुजैरिवार्त श्चुकोश यज्ञेश्वर पाहि मोति ॥२९॥

खरैः क्षुरप्रैर्दरयंस्तदाऽऽप उप्तादपारं त्रिपरु रसायाम ।

ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानी स्वयमभ्यधत्त ॥३०॥

स्वदंष्ट्रयोदधृत्य महीं निमग्नां स उत्थितः संरुरुचे रसाया ।

तत्रापि दैत्यं गदायाऽऽपतन्तं सुनाभसन्दीपतीव्रमन्युः ॥३१॥

जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडीवाम्भसि ।

तद्रक्तपंकस्किओतगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन ॥३२॥

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तः गजलीलयांगः ।

प्रज्ञाय बद्धात्र्जलयोऽनुवाकै र्विरित्र्चिमुखा उपतस्थुरीशम ॥३३॥

ऋषय ऊचुः

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद्रोमग्र्तेषु निलिल्युरध्वरा स्तस्मै नमः कारणसुकराय ते ॥३४॥

रुपं तवैतन्ननु दुष्कृतात्मनां दुर्दशनं देव यदध्वरात्मकम ।

छन्दासि यस्य त्वचि बर्हिरोम स्वज्य दृशि त्वडघ्रिषु चातुर्होत्रम ॥३५॥

सुत्कुण्ड आसीत्सृव ईश नासयो रिडोदरे चमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्र्निहोत्रम ॥३६॥

दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्ला प्रवर्ग्यस्तव शीर्षक क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥३७॥

सोमस्तु रेतः सवनान्यवस्थिति संस्थाविभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धि स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥३८॥

नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः ॥३९॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भुधर भूः सभुधरा ।

यथा वनान्निः सरतो दता धृतो मतंगजेन्द्रस्य सपत्रपद्मिनी ॥४०॥

त्रयीमयं रूपिमिदं च सौकरं भुमंण्डलेनाथ दता धृतेन ते ।

चकास्ति श्रुंगोढघनेन भुयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥४१॥

संस्थापयैनां जगतां सतस्थुषां लोकाय पत्‍नीमसि मातरं पिता ।

विधेस चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥४२॥

कः श्रद्दधीतान्यमस्तव प्रभो रसां गताया भुव उद्विबर्हणम ।

न विस्मयोऽसौ त्वयि विश्वविस्मये यो मायेयदं ससृजेऽतिविस्मयम ॥४३॥

विधुन्वता वेदमयं निजं वपु र्जनस्पतः सत्यनिवासिनो वयम ।

सटाशिखोद्भुताशिवाम्बुबिन्दुभिर्विमृज्यामाना भृशमीश पाविताः ॥४४॥

स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः ।

यद्योगमायागुणयोगहितं विश्वं समस्तं भगवन विधोहि शम ॥४५॥

मैत्रेय उवाच

इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्यावादिभिः ।

सलिले स्वखुराक्रान्त उपाधत्तावितावनिमः ॥४६॥

स इत्थं भगवानुर्वी विष्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीतामप्सु न्यस्य ययौः हरिः ॥४७॥

य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः ।

श्रृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्यशु हृदि प्रसीदति ॥४८॥

तस्मिन प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभ ताभिरलं लवात्मभिः ।

अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम ॥४९॥

को नाम लोके पुरुशार्थसारवित पुराकथानां भगवत्कथासुधाम ।

आपीय कर्णात्रजालिभिर्भवपहा महो विरज्येत विना नरेतरम ॥५०॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां तृतीयास्कन्धे वराहप्रादुर्भावनुवर्णने त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP