द्वितीयः स्कन्धः - अथ नवमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

आत्ममायामृते राजन परस्यानुभवत्मनः ।

न घटेतार्थसम्बन्धः स्वप्रद्रष्टुरिवात्र्जसा ॥१॥

बहुरुअ इवाभाति मायाया बहुरुपया ।

रममाणो गुणेष्वस्या ममाहमिती मन्यते ॥२॥

यर्हि वाव महिर्मि स्वे परस्मिन कालमायायोः ।

रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम ॥३॥

आत्मतत्त्वविशुद्धयर्थ यदाह भगवानृतम ।

ब्रह्माणे दर्शयन रुपमव्यलीकव्रतादृतः ॥४॥

स आदिदेवो जगतां परो गुरुः स्वधिष्णयमास्थाय सिसृक्षयैक्षत ।

तां नाध्यगच्छद दृशमत्र सम्मतां प्रपंचनिर्माणविधिर्यया भवेत ॥५॥

सचिन्तयन द्वयक्षरमेकदाम्भस्युपाश्रुणोदद्विर्गोदित वचो विभूः ।

स्पर्शेषु यत्षोडशमेकविंशं निष्किंचनानां नृप यद धनं विदुः ॥६॥

निशम्य तद्वक्तॄदीदृक्षया दिशो विलोक्य तरान्यदपश्यमानः ।

स्वधिष्णमास्थाय विमृश्य तद्धितं तपस्यु पादिष्ट इवादधे मनः ॥७॥

दिव्यं सहस्त्राब्दममोघर्दशनो जितानिलत्मा विजितोभयेन्द्रियः ।

अतप्यत स्माखिललोकतपनं तपस्तपीयांस्तपतां समाहितः ॥८॥

तस्मै स्वलोकं भगवान सभाजितः सन्दर्शयामास परं न यत्परम ।

व्यपेतसंक्लेशाविमोहसाध्वसं स्वदृष्टवद्भिर्विबुधैरभिष्टुतम तम ॥९॥

प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरे रनुव्रत यत्र सूरासूरार्चिताः ॥१०॥

श्यामावदाताः शतपत्रलोचनाः पिशंगःवस्त्रा सूरुचः सूपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्माणि प्रवेकनिष्काभरणाः सूवर्चसः ।

प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥११॥

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम ।

विद्योतमानः प्रमदोत्तमद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥१२॥

श्रीर्यत्र रुपिण्युरुगायपादयोः करोति मानं बहुधा विभुतिभिः ।

प्रेखं श्रिता या कुसूमाकरानुगै र्विगीयमाना प्रियकर्म गायती ॥१३॥

ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिंक यज्ञपतिं जगत्पतिम ।

सूनन्दनन्दप्रबलर्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम ॥१४॥

भृत्यप्रसादाभिमुख दृगासवं प्रसन्नहासारुणलो चनाननम ।

कीरीटिनं कुण्डलिनं चतुर्भुज पीताम्बरं वक्षासि लक्षितं श्रिया ॥१५॥

अध्यर्हणीयासनमास्थितं परं वृतं चतुः षोडशपंचशक्तिभिः ।

युक्तं भगैः स्वैरितरत्र चाधुवैः स्व एव धामन रममाणमीश्वरम ॥१६॥

तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः ।

ननाम पाअम्बुजस्मस्य विश्वसृग यत पारमहंस्येन पथाधिगम्यते ॥१७॥

तं प्रीयमाणं समुपस्थिंत तदा प्रजाविसर्गे निजशासनर्हणम ।

बभाष ईषात्स्मितशोचिषा गिरा प्रियः प्रिय प्रीतमनाः करे स्पृशन ॥१८॥

श्रीभगवानुवाच

त्वयाहं तोषितः सम्यग वेदगर्भ सिसृक्षया ।

चिरं भुतेन तपसा दुस्तोषः कूटयोगिनाम ॥१९॥

वरं वरयः भद्रं ते वरेशं माभिवाच्छितम ।

ब्रह्मात्र्छ्रेयः परिश्रामः पुंसो मद्दर्शनावधिः ॥२०॥

मनीषितानुभावोऽयं मम लोकावलोकनम ।

यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥२१॥

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।

तपो मे हृदय साक्षादात्माहं तपसोऽनघ ॥२२॥

सूजामि तपसैवेद ग्रसामि तपसा पुनः ।

बिभर्मि तपसा विश्वं वीर्य मे दुश्चरं तपः ॥२३॥

ब्रह्मोवाच

भगवान सर्वभुतानामध्यक्षोऽवस्थितो गुहाम ।

वेद ह्याप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम ॥२४॥

तथापि नाथमानस्य नाथ नाथय नाथितम ।

परावरे यथा रुपे जानीयां ते त्वरुपिणः ॥२५॥

यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम ।

विलुम्पन विसृजन गृह्णन बिभ्रदात्मानमात्मना ॥२६॥

क्रीडस्यमोघसंकल्प ऊणनाभिर्यथोर्णुते ।

तथा तद्विषयां धेहि मनीषां मयि माधव ॥२७॥

भगवच्छिक्षितमहं करवाणि ह्यातन्द्रितः ।

नेहमानः प्रजसर्ग बध्येन यदनुग्रहात ॥२८॥

यावत सखा सख्युरिवेश कृतः ।

प्रजाविसर्गे विभजामि भो जनम ।

अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ॥२९॥

श्रीभगवानुवाच

ज्ञानं परमगुह्नं मे यद विज्ञानसमन्वितम ।

सरहस्यं तदंग च गृहाण गदितं मया ॥३०॥

यावानहं यथाभावो यद्रूपगुणकर्मकः ।

तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात ॥३१॥

अहमेवासमेवाग्रे नान्यद यत सदसत परम ।

पश्चादहं यदेतच्च योऽवाशिष्येत सोऽसम्यहम ॥३२॥

ऋतेऽर्थं यत प्रतीयेत न प्रतीयेत चात्मनि ।

ताद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥३३॥

यथा महान्ति भुतानि भुतेषुच्चावचेष्वनु ।

प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम ॥३४॥

एतावदेव जिज्ञांस्यं तत्त्वजिज्ञसूनाऽऽत्मनः ।

अन्वयव्यतिरेकाभ्यां यत स्यात सर्वत्र सर्वदा ॥३५॥

एतन्मतं समातिष्ठ परमेण समाधिना ।

भवान कल्पाविकल्पेषु न विमुह्यति कर्हिचित ॥३६॥

श्रीशुक उवाच

सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम ।

पश्यतस्तस्य तद रुपमात्मानो न्यरुणद्धरी ॥३७॥

अन्तर्हितेन्द्रियार्थाय हरये विहितात्र्जालिः ।

सर्वभुतमयो विश्वं ससर्जेदं स पुर्ववत ॥३८॥

प्रजापतिधर्मपातिरेकदा नियमान यमान ।

भद्रं प्रजानामन्विच्छन्नातिष्ठत स्वार्थकाम्यया ॥३९॥

तं नारदः प्रियतमो रिक्थादानामनुव्रतः ।

शुश्रुषमाणः शीलेन प्रश्रयेण दमेन च ॥४०॥

मायां विविदिषन विष्णोर्मायेशस्य महामुनिः ।

महाभागवतो राजन पितरं पर्यतोषयत ॥४१॥

तृष्ठं निशात्म पितरं लोकांना प्रतितामहम ।

देवर्षिः परिपप्रच्छ भवान यन्मानुपृच्छति ॥४२॥

तस्मा इदं भागवतं पुराणं दशलक्षनम ।

प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत ॥४३॥

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।

ध्यायते ब्रह्मा परमं व्यासायामिततेजसे ॥४४॥

यदुताहं त्वया पॄष्टो वैराजात पुरुषदिदम ।

यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP