द्वितीयः स्कन्धः - अथ पंचमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

देवदेव नमस्तेऽस्तु भूतभावन पूवज ।

तद विजानीहि यज्ज्ञानमात्मतत्वनिदर्शनम ॥१॥

यद्रुपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ।

यत्सस्थं यत्परं यच्च तत्तत्वं वद तत्त्वतः ॥२॥

सर्वं ह्योतद भवान वेद भूतभव्यभवत्प्रभुः ।

करामलकवद विश्वं विज्ञानावसितं तव ॥३॥

यद्विज्ञानो यदधारो यत्परस्त्वं यदात्मकः ।

एकः सृजसि भुतानि भूतैरेवात्ममायया ॥४॥

आत्मन भावयसे तानि न पाराभावयम स्वयम ।

आत्म्यशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥५॥

नाहं वेद परं ह्र्स्मिन्नापरं न समं विभो ।

नामरुपगुणैर्भाव्यं सदसतं किंचिदन्यतः ॥६॥

स भवानचरद घोरं यत तपः सूसमाहितः ।

तेन खेदयसे नस्त्वं पराशंका प्रयच्छसि ॥७॥

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।

विजानीहि यथैवेदमहं बुध्येऽनुशासितः ॥८॥

ब्रह्मोवाच

सम्यक कारुणिकस्येदं वत्स ते विचिकित्सितम ।

यदहं चोदितः सौम्यः भगवद्वीर्यदर्शने ॥९॥

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः ।

अविज्ञय परं मत्त एतावत्त्वं यतो हि मे ॥१०॥

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम ।

यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥११॥

तस्मै नमो भगवते वासूदेवाय धीमहि ।

यन्मायया दुर्जयया मां ब्रुवान्ति जगदगुरुम ॥१२॥

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।

विमोहिता विकत्थन्ते ममाहामिति दुर्धियः ॥१३॥

द्र्व्यं कर्म च कालस्च स्वभावो जीव एव च ।

वासूदेवात्परो ब्रह्मान्न चान्यॊऽर्थोऽस्ति तत्त्वतः ॥१४॥

नरायणपरा वेदा देवा नारायणांगजाः ।

नारायणपरा लोका नारायणपरा मखाः ॥१५॥

नारायणपरो योगो नरायणपरं तपः ।

नारायणपरं ज्ञानं नारायणपरा गतिः ॥१६॥

तस्यापि द्रष्टुरीशस्य कुटस्थस्याखिलात्मनः ।

सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः ॥१७॥

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।

स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥१८॥

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।

बन्धार्ति नित्यदा मुक्तं मायिनं पुरुष गुणाः ॥१९॥

स एष बगवाँलिंगैस्त्रिभिरेभिरधोक्षजः ।

स्वलक्षितागतिर्ब्रहान सर्वेषा मम चेश्चरः ॥२०॥

कालं कर्म स्वभावं च मायेशो मायया स्वया ।

आत्मनं यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥२१॥

कालाद गुणव्यतिकारः परिणामः स्वभावतः ।

कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत ॥२२॥

महतस्तु विकृर्णाणाद्रजः सत्त्वोपबृंहितात ।

तमः प्रधानस्त्वभवद द्रव्यज्ञानक्रियात्मकः ॥२३॥

सोऽहकांर इति प्रोक्तो विकृर्वन समभूत्त्रिधा ।

वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।

द्रव्यशक्तिः क्रियशक्तिर्ज्ञानशक्तिरिती प्रभो ॥२४॥

तामसदपि भूतादेर्विकुर्वाणादभुन्नभः ।

तस्य मात्रा गुणः शब्दो लिंग यद द्रष्टदृश्ययोः ॥२५॥

नभसोऽथ विकुर्वाणदभुत स्पर्शगुणोऽनिलः ।

परान्वयाच्छब्दवांश्च प्राण ओजः सहोबलम ॥२६॥

वायोरपि विकृर्वाणादभूत स्पर्शगोणोऽनिलः ।

उदपद्यत तेजो वै रुपवत स्पर्शशब्दवत ॥२७॥

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम ।

रुपवत स्पर्शवच्चाम्भो घोषवच्च परान्वयात ॥२८॥

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभुत ।

परान्वयाद रसस्पर्शशब्ददरुपगुणान्वितः ॥२९॥

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।

दिग्वातार्कप्रचेतोऽश्विवह्निन्द्रोपेन्द्रमित्रकाः ॥३०॥

तैजसत तु विकुर्वाणादिन्द्रियाणि दशाभवन ।

ज्ञानशक्तिः क्रियाशक्तिर्बुद्धि प्राणश्च तैजसौ ।

श्रोत्रं त्वग्घ्राणदृग्विह्नावाग्दोमेंढ्राडघ्रिपायवः ॥३१॥

यदैतेऽसंगता भावा भेतेन्द्रियमनोगुणाः ।

यदायतननिर्माण न शेकर्ब्रह्मावित्तम ॥३२॥

तदा संहात्य चान्योन्यं भगवाच्छक्तिचोदिताः ।

सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यादं ॥३३॥

वर्षपुगसहस्त्रान्ते तदण्डमुदकेशयम ।

कालकर्मस्वभावस्थे जीवोऽजीवमजीवयत ॥३४॥

स एव पुरुशस्तस्मादण्डं निर्भिद्य निर्गतः ।

सहस्त्रोर्वडघ्रिबाह्मक्षः सहस्त्राननशीर्षवान ॥३५॥

यस्येहावयवैर्लोकान कल्पयन्ति मनीषिषः ।

कट्यादिभिरधः सप्त सप्तोर्ध्व जघनादिभिः ॥३६॥

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।

उर्वोवैश्यो भगवतः पदभ्यां शुद्रोऽभ्यजायत ॥३७॥

भूर्लोकः कल्पितः पदभ्यां भुवर्लोकोऽस्य नाभिस्तः ।

हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥३८॥

ग्रीवायां जनलोकश्च तपोलोकः स्तनद्वयात ।

मुर्धभिः सत्यलोकस्तु ब्रह्मालोकः सनातनः ॥३९॥

तत्कट्यां चातलं क्लृत्पमूरुभ्यां वितलं विभोः ।

जानुभ्यां सूतलं शुद्धं जंघाभ्यां तु तलातलम ॥४०॥

महातलं तु गुल्पाभ्यां प्रपदांभ्यां रसातलम ।

पातालं पादतलत इति लोकमयः पुमान ॥४१॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

स्वर्लोकः कल्पितो मूर्धा इति वा लोककल्पनाः ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां द्वितीयस्कन्धे पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP