द्वितीयः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

वैयासकेरिती व्चस्तत्त्वनिश्चयमात्मनः ।

उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात ॥१॥

आत्मजायसूतागारपशुद्रविणबन्धुषु ।

राज्ये चाविकले नित्यं विरुढां ममतां जहौ ॥२॥

पप्रच्छं चेममेवार्थ यन्मां पृच्छथ सत्तमाः ।

कॄष्णानुभवश्रवणे श्रद्धधाने महामनाः ॥३॥

संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत ।

वासूदेवे भगवति आत्मभावं दृढ गतः ॥४॥

राजोवाच समीचीनं वचो ब्रह्मन सर्वज्ञस्य तवानघ ।

तमो वेशिर्यते मह्यं हरेः कथयतः कथाम ॥५॥

भूय एव विवित्सामि भगवानात्ममायया ।

यथेदं सृजते विश्वं दुर्विभाअव्यमधीश्वरैः ॥६॥

यथा गोपयति विभुर्यथा संयच्छते पुनः ।

यां यां शक्तिमुपाश्चित्य पुरुषक्तिः परः पुमान ।

आत्मानं क्रीडयन क्रीडय करोति विकरोति च ॥७॥

नुनं भगवतो ब्रह्मान हरेरद्भुतकर्मणः ।

दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम ॥८॥

यथा गुणांस्तु प्रकृतेर्युगत क्रमशोऽपि वा ।

बिभर्ति भुरिषस्त्वेकः कुर्वन कर्माणि जन्मभिः ॥९॥

विचिकित्सितमेतन्मे ब्रवीतु भगवान यथा ।

शाब्दे ब्रह्माणि निष्णातः परस्मिंश्च भवान खलु ॥१०॥

सूत उवाच

इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः ।

हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥११॥

श्रीशुक उवाच

नमः परस्मै पुरुषाय भुयसे सदुद्भवस्थाननिरोधलीलया ।

गृहितशक्तित्रितयाय देहिना मन्तर्भवायानुपलक्ष्यवर्त्मने ॥१२॥

भूयो नमः सदवृजिनच्छिदेऽसतामसम्भवायखिलसत्त्वमर्तये ।

पुंसं पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥१३॥

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदुरकाष्ठाय मुहुः कुयोगिनाम ।

निरस्तसाम्यातिशयेन राधसा स्वधामानि ब्रह्माणि रंस्यते नमः ॥१४॥

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम ।

लोकस्य सद्यो विधुनोति कल्मषं तस्मै सूभद्रश्रवसे नमो नमः ॥१५॥

विचक्षण यच्चरणोपसादनात संग व्युदस्योभयतोऽन्तरात्मनः ।

विन्दन्ति हि ब्रह्मागतिं गतक्लमास्तस्मै सूभद्रश्रवसे नमो नमः ॥१६॥

तपस्विनो दानपरा यशस्विनो मनस्विनी मन्त्रविदः सूमंगलाः ।

क्षेमं न विन्दन्ति विना यदर्पण तस्मै सूभद्रश्रवसे नमो नमः ॥१७॥

किरातहुणान्ध्रपुलिन्दपुल्कसा आभीरकंका यवनाः खसादयः ।

येऽन्ये च पापा यदुपा श्रयश्रयाः शुद्धन्ति तस्मै प्रभाविष्णवे नमः ॥१८॥

स एष आत्माऽऽत्मवतामधीश्वर स्त्रयीमयो धर्ममयस्तपोमयः ।

गतव्यलीकैरजशंकरादिभि र्वित्रर्क्यलिंगो भगवान प्रसीदतम ॥१९॥

श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः ।

पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान सतां पतिः ॥२०॥

यदड्‍घ्रयभिध्यानसमाधिधौतया धियनुपश्यन्ति हि तत्वमात्मनः ।

वदन्ति चैतत कवयो यथारुचं स मे मुकुन्दो भगवान प्रसीदताम ॥२१॥

प्रचोदित येन पुरा सरस्वती वितन्वताजस्य सतीं स्मतिम हृदि ।

स्वलक्षणा प्रादुरभुत किलास्यतः स मे ऋषीणामॄषभः प्रसीदताम ॥२२॥

भूतैर्महद्भिर्य इमाः पुरो विभु र्निमाय शेते यदमुषु पुरुषः ।

भुडक्ते गुणान षोडने षोडशात्मकः

सोऽलकृषीष्ट भगवान वंचासि मे ॥२३॥

नमस्तस्मै भगवते वासूदेवाय वेधसे ।

पपुर्ज्ञनमयं सौम्या यन्मुखाम्बुरुहासवम ॥२४॥

एतदेवात्मभु राजन नारदाय विपृच्छते ।

वेदगर्भोऽभ्यधात साक्षाद यदाह हरिरात्मनः ॥२५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां द्वितीयस्कन्धे चतुर्थाऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP