प्रथमः स्कन्धः - अथ सप्तदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

तत्र गोमिथूनं राजा हन्यमानमनाथवत ।

दण्डहस्तं च वृषलं ददृशे नूपलात्र्छनम ॥१॥

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम ।

वेपमानं पदैकेन सीदन्तं शुद्रताडितम ॥२॥

गां च धर्मदुधां दीनां भृशं शुद्रपदहताम ।

विवत्सां साश्रुवदना क्षामां यवसमिच्चतीम ॥३॥

पप्रच्छ रथामारुढः कार्तस्वरपरिच्छदम ।

मेघगम्भीरया वाचा समारोपितकार्मुकः ॥४॥

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान बली ।

नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥५॥

यस्त्वं कृष्णे गते दुरं सह गाण्डीवधन्वना ।

शोच्योऽस्यशोच्यान रहसि प्रहरन वधमर्हसि ॥६॥

त्वं वा मृणालधवलः पादैर्न्यूनः पद चरन ।

वृषरुपेण किं कश्चिद देवो नः परिखेदयन ॥७॥

न जातू पौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।

भुतलेऽनुपतन्त्यस्मिन विना ते प्राणिनां शुचः ॥८॥

मा सौरभेयानुशुचो व्येतू ते वृषलाद भयम ।

मा रोदीरम्ब भद्रं ते खलांना मयि शास्तदि ॥९॥

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः ।

तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥१०॥

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।

अत एनं वधिष्यामि भुतद्रुहृमसत्तमम ॥११॥

कोऽवृश्चत तव पादांस्त्रीन सौरर्भय चतूष्पद ।

मा भूवस्त्वांदृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम ॥१२॥

आख्याहि वृष भद्रं वः साधुनामकॄतागसाम ।

आत्मवैरुप्यकर्तारं पार्थाना कीर्तिदुषणम ॥१३॥

जनेऽनागस्यघं युत्र्जनं सर्वतोऽस्य न मदृभयम ।

साधुनां भद्रमेअ स्यादसाधुदमने कृते ॥१४॥

अनागस्स्विह भुतेषु य आगस्कृन्निरंकुशः ।

आहर्तास्ति भुजं साक्षादमर्त्यस्यापि सांगदम ॥१५॥

राज्ञो हि परमो धर्म स्वधर्मस्थानुपानम ।

शासतोऽन्यान यथाशास्त्रमनापद्यत्पथानिह ॥१६॥

धर्म उवाच

एतद वः पाण्डवेयानां युक्तमार्ताभव वचः ।

येषा गुणगणैः कृष्णो दौत्यादौ भगवान कृतः ॥१७॥

न वयं क्लेशाबीजानि यतः स्युः पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्य भेदविमोहिताः ॥१८॥

केचिद विकल्पवसना आहुरात्मानमात्मनः ।

दैवमन्ये परे कर्म स्वभावमपरे प्रभुम ॥१९॥

अप्रतर्क्यादनिर्देश्यदिति केष्वपि निश्चयः ।

अत्रानुरुपं राजर्षे विमृश स्वमनीषया ॥२०॥

सूत उवाच

एवं धर्मे प्रवदति स सम्राड द्विजसत्तम ।

समाहितेन मनसा विखेदः पर्यचष्ट तम ॥२१॥

राजोवाच

धर्म ब्रवीषि धर्मोऽसि वृषरूपधृक ।

यदधर्मकृतः स्थान सुचकस्यापि तद्भवेत ॥२२॥

अथवा देवमायाया नुनं गतिरगोचरा ।

चेतसो वचसश्चापि भुतानामिति निश्चयः ॥२३॥

तपः शौचं दया सत्यमिति पादाःकृते कृताः ।

अधर्माशैस्त्रयो भग्नाः स्मयसंगमदैस्तव ॥२४॥

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः ।

तं जिघृक्षत्यधर्माऽयमनृतेनैधितः कलिः ॥२५॥

इयं च भूर्भगवता न्यासितोरुभरा सती ।

श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतूका ॥२६॥

शोचत्यश्रुकला साध्वी दुर्भवोज्झिताधुना ।

अब्रह्याण्या नॄपव्याजाः शुद्रा भोक्ष्यन्ति मामिति ॥२७॥

इति धर्म महीं चैव सान्त्वयित्वा महारथः ।

निशातमाददे खंग कलयेऽधर्महेतवे ॥२८॥

तं जिघासुमभिप्रेत्य विहाय नृपलात्र्छनम ।

तत्पादमुलं शिरसा समगाद भयविह्वलः ॥२९॥

पतितं पादयोर्वीक्ष्य कृपया दीनवत्सलः ।

शरण्यो नावधीच्छलोक्य आह चेद हसन्निव ॥३०॥

राजोवाच

न ते गुडाकेशयशोधराणां बद्धात्र्जलेर्वै भयमस्ति किंचित ।

न वर्तितव्यं भवता कथंचन क्षेत्रे मदीये त्वमधर्मबन्धु ॥३१॥

त्वां वर्तमान नरदेवदेहे ष्वनु प्रवृत्तोऽयमधर्मपुगः ।

लोभो‍ऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ॥३२॥

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्मावर्ते यत्र यजन्ति यज्ञै र्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥३३॥

यस्मिन हरिर्भगवानिज्यमान इज्यामुर्तिर्यजतां शं तनोति ।

कामानमोघान स्थिरजंगमाना मन्तर्बाहिर्वायुरिवैष आत्मा ॥३४॥

सुत उआच

परिक्षितैवमादिष्टः स कलिर्जातवेपथूः ।

तमुद्यातासिमाहेदं दण्डपाणिमिवोद्यतम ॥३५॥

कलिरुवाच

यत्र क्वचन वत्स्यामि सार्वभौम तवाज्ञया ।

लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम ॥३६॥

तन्मे धर्मभुतां श्रेष्ठ स्थान निर्देष्टुमर्हसि ।

यत्रैण नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम ॥३७॥

सुत उवाच

अभ्यर्थितस्तदा तस्मै स्थानादि कलये ददौ ।

द्युतं पानण स्त्रियः सुना यत्राधर्मश्चतूर्विधः ॥३८॥

पुनश्च याचमानाय जातरुपमदात्प्रभुः ।

ततोऽनृतं मदं कामं रजो वैरं च पंचमम ॥३९॥

अमुनि पंच स्थानानि ह्याधर्मप्रभवः कलिः ।

औत्तरेयेण दत्ताणि न्यवसत तन्निदेशकृतः ॥४०॥

अथैतानि न सेवित बुभुषुः पुरुषःक्वचित ।

विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥४१॥

वृषस्य नष्टस्त्रीन पादान तपः शौचं दयामिति ।

प्रतिसंदध आश्वास्य महीं च समवर्धयत ॥४२॥

स एष एतर्ह्याध्यास्त आसनं पार्थिवोचितम ।

पितामहेनोपन्यस्तं राज्ञारण्य्तं विविक्षता ॥४३॥

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन ।

गजाह्वयो महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥४४॥

इत्थम्भूतनुभावोऽयमभिमन्युसुतो नॄपः ।

यस्य पालयतः क्षोणीं युयं सत्राय दीक्षिताः ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP