प्रथमः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सुत उवाच

ततः परीक्षिदु द्विजवर्यशिक्षया महीं महाभागवतः शशास ह ।

यथा हि सूत्यामभिजातकोविदाः समादिशन विप्र महद्रुणस्तथा ॥१॥

स उत्तरस्य तनयामुपयेम इरावतीम ।

जनमेजयादींश्चतूरस्तस्यामुप्तादयत सुतान ॥२॥

आजहाराश्वमेधांस्त्रीन गंगायां भुरिदक्षिणान ।

शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥३॥

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित ।

नृपलिंगधरं शुद्रं घ्रन्तं गोमिथूनं पदा ॥४॥

शौनक उवाच

कस्य हेतोर्निजग्राह कलिं द्विग्विजये नूपः ।

नृदेवचिन्हधृक शुद्रः कोऽसौगायः पदाहनत ।

तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम ॥५॥

अथवास्य पदाम्भोजमकरन्दलिहं सताम ।

किमन्यैरसदालापैरायुषो यदसदव्ययः ॥६॥

क्षुद्रायुषां नृणामंगः मर्त्यानामृतामिच्छताम ।

इहोपहूतो भगवान मृत्युः शामित्रकर्मणि ॥७॥

न कश्चिम्न्रियते तावद यावदास्त इहान्तकः ।

एतदर्भ हि भगवानाहुतः परमर्षिभिः ।

अहो नृलोके पीयेत हरिलीलामृतं वचः ॥८॥

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।

निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥९॥

सूत उवाच

यदा परीक्षित कुरुजांगलेऽवसत कलिं प्रविष्टं निजचक्रवर्तिते ।

निशम्य वार्तामनातिप्रयां ततः शरासनं संयुगशौण्डिराददे ॥१०॥

स्वलंकॄतं श्यामतूरंगयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात ।

वृतो रथाश्वद्विपपत्त्तियुक्तया स्वसेनया दिग्विजयय निर्गतः ॥११॥

भद्राश्चं केतूमालं च भारतं चोत्तरान कुरुन ।

किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम ॥१२॥

तत्र तत्रोपशृण्वानः स्वपूर्णषं महात्मनाम ।

प्रगीयमाणं च यशः कृष्णामाहात्म्यसुचकम ॥१३॥

आत्मानं च परित्रातमश्वत्थाम्रोऽस्रतेजसः ।

स्नेहं च वृष्णिपार्थांना तेषां भक्तिं च केशवे ॥१४॥

तेभ्यः परमसंतूष्टः प्रीत्युज्जृम्भितलोचनः ।

महाधनानि वासंसि ददौ हारान महामनाः ॥१५॥

सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमन्स्तवनप्रणामान ।

स्निग्धेषु पाण्डूषु जगत्प्रणतिं च विष्णो र्भक्तिं करोति नृपतिश्चरणारविन्दे ॥१६॥

तस्यैवं वर्तमानस्य पुर्वेषां वृत्तिमन्वहम ।

नातिदूरे किलाश्चर्य यदासीत तन्निबोध मे ॥१७॥

धर्मः पदैकेन चरन विच्छायामुइपलभ्य गाम ।

पृच्छति स्माश्रुवदनां विवत्सामिव मातरम ॥१८॥

धर्म उवाच

कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन ।

आलक्षये भवतेमन्तराधिं दुरे बन्धुं शोचसि कत्र्चानाम्ब ॥१९॥

पादैर्न्युनं शोचासि मैकपाद मात्मानं वा वृषलैर्भोक्ष्यमाणम ।

आहो सुरादीन हृतयज्ञभागान प्रजा उतस्विन्मघवत्यवर्षति ॥२०॥

अरक्ष्यमाणाः स्त्रिय उर्वि बालान शोचस्यथो पुरुषादैरिवार्तान ।

वाचं देवीं ब्रह्माकुले कुकर्म ण्य़ब्रह्मण्ये राजकुले कुलाग्रयान ॥२१॥

किं क्षत्रबन्धुन कलिनोपसॄष्टान राष्ट्राणि वा तैरवरोपितानि ।

इतस्ततो वाशनपानवास स्नानव्यवायोन्मुखजेवलोकम ॥२२॥

यद्वाम्ब ते भुरिभरावतार कृतवतारस्य हरेर्धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥२३॥

इदं ममाचक्ष्व तवाधिमुलं वसुन्धरे येन विकर्शितासि ।

कालेन वा ते बलिना बलियसा सुरर्चितं किं हृतमम्ब सौभगम ॥२४॥

धरण्युवाच

भवानु हि वेद तत्सर्व यन्मां धर्मानुपृच्छसि ।

चतूर्भ्रिर्वर्तसे येन पादैर्लोकसुखावहैः ॥२५॥

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम ।

शमो दमस्तपः साम्य तितिक्षोपरतिः श्रुतम ॥२६॥

ज्ञानं विरक्तिरैश्वर्यं शौर्य तेजो बलं स्मृतिः ।

स्वातंन्त्र्य कौशल कान्तिधैर्य मार्दवमेव च ॥२७॥

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।

गाम्भीर्य स्थैर्यमासिक्यं कीर्तिर्मानोऽनहंकृतिः ॥२८॥

एते चान्ये च भगवन्नित्या यत्र महागुणाः ।

प्रार्थ्या महत्वमिच्छद्भ्र्न वियन्ति स्म कर्हिचित ॥२९॥

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम ।

शोचामि रहितं लोकं पाप्मना कलिनेक्षितम ॥३०॥

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम ।

देवान पितृनृषीन साधुन सर्वान वर्णास्तथाश्रमान ॥३१॥

ब्रह्मादयो बहुतिषो यदपांगमोक्ष कामास्तपः समचरन भगात्प्रपन्नाः ।

सा श्रीः स्ववासमरविन्दवन विहाय यत्पादसौभगमलं भजतेऽनुरक्ता ॥३२॥

तस्याहमब्जकुलिशांगकुशकेतूकेतैः श्रीमत्पदैर्भगवतः समलंकृतांगी ।

त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान स मां व्यसृजदुत्स्मयंतीं तदन्ते ॥३३॥

यो वै ममातिभरमासुरांशराज्ञा मक्षौहिणीशतमपानुददात्मतन्त्रः ।

त्वां दुःस्थमुनपदमात्मनि पौरुषैण सम्पादयन यदुषु रम्यमबिभ्रदंगम ॥३४॥

का वा सहेत विरहं पुरुषोत्तमस्य प्रमावलोकरुचिरस्मितवल्गुजल्पैः ।

स्थैर्य समानमहरन्मधुमानिनीनां रोमोत्सवो मम यदंघ्रिविटिकिंतायाः ॥३५॥

पयोरेवं कथयतोः पृथिवीधर्मयोस्तद ।

परिक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ‍ ॥३६॥

इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे पाण्डवस्वर्गाहणं नाम षोडशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP