प्रथमः स्कन्धः - अथ सप्तमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


शौनक उवाच

निर्गते नारदे सुत भगवान बादरायणः ।

श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ॥१॥

सुत उवाच

ब्रह्मानद्यां सरस्वत्यामश्रमः पश्चिम तटे ।

शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥२॥

तस्मिन स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।

असोनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम ॥३॥

भक्तियोगेन मनसि सम्यक प्रणिहितेऽमले ।

अपश्यत्पुरुषं पूर्व मायां च तदपाश्रयाम ॥४॥

यया सम्मोहितो जीव आत्मानं त्रिगुनात्मकम ।

परोऽपि मुनतेऽनर्थं तत्कृतं चाभिपद्यते ॥५॥

अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।

लोकस्याजानतो विद्वांश्वक्रे सात्वतसंहिताम ॥६॥

यस्यां वै श्रूयमाणायां कृष्णे परमपुरुषे ।

भक्तिरुप्तद्यते पुंसः शोकमोहभयापहा ॥७॥

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम ।

शुकमध्यापयमास निवृत्तिनिरतं मुनिः ॥८॥

शौनक उवाच

स वै निवत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।

कस्य वा बृहतीमेतामात्मरामः समभ्यसत ॥९॥

सूत उवाच

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।

कुर्वन्त्यहैतुकी भक्तिमिथ्थाम्भुतगुणो हरिः ॥१०॥

हरेर्गुणाक्षित्पमरिर्भगवान बादरायणिः ।

अध्यगान्महदाख्यानं नित्यं विष्णुजनाप्रियः ॥११॥

परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम ।

संस्थां च पाण्डुपुत्रांणा वक्ष्ये कृष्णकथोदयम ॥१२॥

यदा मृधे कौरवसृज्त्रयांना वीरेष्वथो वीरगतिं गतेषु ।

वृको दराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्र ॥१३॥

भर्तुः प्रिय द्रौणिरिति स्म पश्यन कृष्णासुतांना स्वपतां शिरांसि ।

उपाहृरद विप्रियमेव तस्य तद जुगुउप्सित कर्म विगर्हयन्ति ॥१४॥

माता शिशुंना निधनं सुतांना निशम्य घोरं परितप्यमाना ।

तदऽरुदद्वाष्पकलाकुलांक्षी तां सान्त्वयन्नाह कीरीटमाली ॥१५॥

तदा शुचस्ते प्रमृजामि भद्रे यदब्रह्माबन्धोः शिरो आततायिनः ।

गाण्डिवमुक्तैर्विशिखैरौपाहरे त्वाऽऽक्रम्य यत्स्नास्यसि दग्धपुत्रा ॥१६॥

इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतामित्रसुतः ।

अन्वाद्रवद्दंशित उग्रध्रन्वा कपिध्वजो गुरुपुत्र रथेन ॥१७॥

तमापतन्तं स विलक्ष्य दुरात कुमारहोद्विग्नमना रथेन ।

पराद्रवत्प्राणपरीत्सुरुर्व्या यावद्गमं रुरभयाद्यथार्कः ॥१८॥

यदाशरणमात्मानमैक्षत श्रान्तवाजिनम ।

अस्त्रं ब्रह्माशिरो मेने आत्मत्राण द्विजात्मजः ॥१९॥

अथोपस्पृश्य सलिलं संदधे तत्समाहितः ।

अजानन्नुपसंहारं प्राणकृच्छ्र उपस्थिते ॥२०॥

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतोदिशम ।

प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥२१॥

अर्जुन उवाच

कृष्ण कृष्ण महाबाहो भक्तनामभयंकर ।

त्वमेको दह्यामानानामपवर्गोऽसि संसृतेः ॥२२॥

त्वमाद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः ।

मायांव्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥२३॥

स एव जीवलोकस्य मायामोहितचेतसः ।

विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षनम ॥२४॥

तथायं चावतारस्ते भुवो भारजिहीर्षया ।

स्वानां चानन्यभावानामनुध्यायान चासकृत ॥२५॥

किमिदं स्वित्कृतो वेति देवदेव न वेदम्यहम ।

सर्वतोमुखमायाति तेजः परमदारूणम ॥२६॥

श्रीभगवानुवाच

वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम ।

नैवासौ वेद संहांर प्राणबाध उपस्थिते ॥२७॥

न ह्रास्यान्यतमं कित्र्चिदस्त्रं प्रत्यवकर्शनम ।

जह्यास्त्रतेज उन्नद्धमस्त्रज्ञो ह्रास्त्र तेजसा ॥२८॥

सुत उवाच

श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा ।

स्पष्टा पस्तं परिक्रम्य ब्रह्मां ब्राह्मय संदधे ॥२९॥

संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।

आवृत्य रोदसी खंच ववृधातेऽर्कवह्निवत ॥३०॥

दृष्टास्त्रतेजस्तु तयोस्त्रींल्लोकान प्रदहन्महत ।

दह्यामानाः प्रजाः सर्वाः सांवर्तकममंसत ॥३१॥

प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम ।

मतं च वादुदेवस्य संजहारार्जुनो द्वयम ॥३२॥

तत आसाद्य तरसा दारुणं गौतमीसुतम ।

बबन्धामर्षताम्राक्षः पशुः रशनया यथा ॥३३॥

शिबिराय निनीषन्तं दाम्ना बदध्वा रिपुं बलात ।

प्राहार्जुनं प्रकुपितो भगवानाम्बुजेक्षणः ॥३४॥

मैनं पार्थार्हसि त्रातुं ब्रह्माबन्धुमिमं जहि ।

योऽसावनागसः सुप्तानवधीन्निशि बालकान ॥३५॥

मत्तं प्रमत्तमुन्मतं सुप्तं बालं स्त्रियं जडम ।

प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित ॥३६॥

स्वप्राणानयं परप्राणैः प्रपुष्णात्यघृणः खलः ।

तद्वधस्तस्य ही श्रेयो यद्दोषाद्यात्यधः पुमान ॥३७॥

प्रतिश्रुतं च भवता पाचाल्यै श्रृण्वतो मम ।

आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥३८॥

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।

भर्तुश्च विप्रियं वीर कृतवान कुलपांसनः ॥३९॥

एवं परिक्षता धर्म पार्थः कृष्णेन चोदितः ।

नैच्छद्धन्तु गुरुसुतं यद्यप्यात्महनं महान ॥४०॥

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः ।

न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान हतान ॥४१॥

तथाऽऽहृतं पशुवत पाशबद्ध मावडमुखं कर्मजुगुप्सितेन ।

निरीक्ष्य कृष्णापकृत गुरो सुतं वामस्वभावा कॄपाया ननाम च ॥४२॥

उवाच चासहन्त्यस्य बन्धननयनं सती ।

मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरुः ॥४३॥

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः ।

अस्त्रग्रामक्ष्च भवता शिक्षितो यदनुग्रहान ॥४४॥

स एष भगवान द्रोणः प्रजारुपेण वर्तते ।

तस्यात्मनोऽर्ध पत्‍न्यास्ते नान्वगाद्वीरसुः कृपी ॥४५॥

तद धर्मज्ञ महाभाग भवद्भिगौरवं कुलम ।

वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥४६॥

मा रोदीदस्य जननी गौतमी पतिदेवता ।

यथाहं मृतवत्साऽऽर्ता रोदिम्यश्रुमुखी मुहुः ॥४७॥

यैः कोपितं ब्रह्माकुलं राजन्यैरजितात्मभिः ।

तत कुलं प्रदहत्याशु सनुबन्धुं शुचार्पिताम ॥४८॥

सूत उवाच

धर्म्य न्याय्यं सकरुणं निर्व्यलीकं समं महत ।

राजा धर्मसुतो राज्ञयाः प्रत्‍यनन्दद्वचो द्विजाः ॥४९॥

नकुलः सहदेवश्च युयुधानो धनंजयः ।

भगवान देवकीपुत्रो ये चान्ये याश्च योषितः ॥५०॥

तत्राहामर्षितो भीमास्तस्य श्रेयान वधः स्मृतः ।

न भर्तृर्नात्मनश्चार्थ योऽहन सुप्तान शिशुन वृथा ॥५१॥

निशम्य भीमगदित्त द्रौपद्याश्च चतुर्भुजः ।

आलोक्य वदनं सख्युरिदमाह हसन्निवः ॥५२॥

श्रीकृष्ण उवाच

ब्रह्माबन्धुर्न हन्तव्य आततायी वधार्हणः ।

मयैवोभ्यमान्मतं परिपाह्यानुशासनम ॥५३॥

कुरु प्रतिश्रुतं सत्यं यत्तत्सान्त्वयता प्रियाम ।

प्रियं च भीमसेनस्य पांचाल्या महामेव च ॥५४॥

सूत उवाच

अर्जुनः सहसा‍ऽऽज्ञाय हरेर्हार्दमथासिना ।

मर्णिं जहर मूर्धन्यं द्विजस्य सहमुर्धजम ॥५५॥

विमुच्च रशनबद्धं बालहत्याहतप्रभम ।

तेजसा मणिना हीनं शिबिरान्निरयापयत ॥५६॥

वपनं द्रविणादानं स्थानान्निर्यपणं तथा ।

एष ही ब्रह्माबन्धुनं वधो नान्योऽस्ति दैहिकः ॥५७॥

पुत्रशोकातुराः सर्वे पाण्डवः सह कृष्णया ।

स्वानां मृतांना यत्कृत्यं चक्रुर्निर्हनादिकम ॥५८॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां प्रथमस्कन्धे द्रौणिनिग्रहो नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP