प्रथमः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


व्यास उवाच

इति ब्रुवाणं संस्तुय मुनीनां दीर्घसत्रिणाम ।

वृद्धः कुलपतिः सुतं बहृवृचः शौनकोऽब्रवीत ॥१॥

शौनक उवाच

सुत सुत महाभाग वद नो वदतां वर ।

कथा भागवंतीं पुण्यां यदाह भगवात्र्छुकः ॥२॥

कस्मिन युगे प्रवृत्तेय स्थाने वा केन हेतुना ।

कुतः सत्र्चोदितः कृष्ण कृतवान संहिता मुनिः ॥३॥

तस्य पुत्रो महायोगी समदृड निर्विकल्पकः ।

एकान्तमतिरुन्निदो गुढो मुढ इवेयते ॥४॥

दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्निया परिदर्धुनं सुतस्य चित्रम ।

तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥५॥

कथमालक्षितः पौरेः सम्प्राप्तः कुरुजांगलान ।

उन्मत्तमुकजडवद्विचरण गजसाह्वये ॥६॥

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।

संवादः समभुत्तात यत्रैषा सात्वती श्रुतिः ॥७॥

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम ।

अवेक्षते महाभागस्तीर्थीकुर्वस्तदाश्रमम ॥८॥

अभिमन्युसुतं सुत प्राहुर्भागवतोत्तमम ।

तस्य जन्म महाश्चर्य कर्माणि च गृणीहि नः ॥९॥

स सम्राट कस्य वा हेतो ; पाण्डुनां मानवर्धनः ।

प्रायोपविष्टो गंगायामनादृत्याधिराटश्रियम ॥१०॥

नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः ।

कथं स वीरः श्रीयमंग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः ॥११॥

शिवाय लोकस्य भवाय भुतये य उत्तमश्लोकपरायणा जनाः ।

जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम ॥१२॥

तत्सर्व्स नः समाचक्ष्व पृष्टो यदिह कित्र्चन ।

मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात ॥१३॥

सुत उवाच

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

जातः पराशराद्योगी वास्व्यां कलया हरेः ॥१४॥

स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचि ।

विविक्तदेश आसीन उदिते रविमण्डले ॥१५॥

परावज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।

युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥१६॥

भौतिकानां च भावानां शक्तिह्यांस च तत्कृतम ।

अश्रद्दधानान्निः सत्त्वान्दुर्मेधान ह्रसितायुषः ॥१७॥

दुर्भगांश्च जनान वीक्ष्य मुनिर्दिव्येन चक्षुषा ।

सर्ववर्नाश्रमाणां यद्दध्यौ हितममोघदृक ॥१८॥

चातुर्होत्रं कर्म शुद्धं प्रजांना वीक्ष्य वैदिकम ।

व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम ॥१९॥

ऋग्यजुः सामाथर्वाख्या वेदाश्चत्वार उदधृता ।

इतिहासपुरणं च पंचमो वेद उच्यते ॥२०॥

तत्रर्ग्वेदधरः पैलः सामगो जैमिनेः कवि ।

वैशम्यापन एवैको निष्णातो यजुषामुत ॥२१॥

अथर्वांगिरसामासीत्सुमन्तुर्दारुणो मुनिः ।

इतिहासपुराणांनां पिता मे रोमहर्षणः ॥२२॥

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।

शिष्यैः प्रशिष्यैस्तच्छिर्वेदास्ते शाखिनोऽभवन ॥२३॥

त एव वेदा दुर्मेधैर्यन्ते पुरुषैर्यथा ।

एवं चकार भगवान व्यासः कृपणवत्सलः ॥२४॥

स्त्रीशुद्रद्विजबन्धुनां त्रयी न श्रुतिगोचरा ।

कर्मश्रेयासि मुढांना श्रेय एवं भवेदिह ।

इति भारतमाख्यानं कॄपया मुनिना कॄतम ॥२५॥

एवं प्रवृत्तस्य सदा भुतांना श्रेयसि द्विजाः ।

सर्वात्मकेनापि यदा नातुष्यदधृदयं ततः ॥२६॥

नातिप्रसीददधृदयः सरस्वत्यास्तटे शुचौ ।

वितर्कयन विविक्तस्थ इदं प्रोवाच धर्मवित ॥२७॥

धृतव्रतेन ही मया छन्दांसि गुरवोऽग्नयः ।

मानिता निर्व्यलीकेन गृहीतं चानुशासनम ॥२८॥

भारतव्यपरदेशेन ह्याम्नायार्थश्च दर्शितः ।

दृश्यते यत्र धर्मादि स्त्रीशुद्रादिभिरप्युत ॥२९॥

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।

असम्पन्न इवभाति ब्रह्मवर्चस्यसत्तमः ॥३०॥

किम्वा भागवता धर्मा न प्रायेणा निरुपिताः ।

प्रियाः परमहंसानां त एव ह्याच्युतप्रियाः ॥३१॥

तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यंतः ।

कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम ॥३२॥

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।

पूजयामास विधिवन्नारदं सुरपुजितम ॥३३॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP