प्रथमः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

जगृहे पौरुषं रूपं भगवान्महदादिभिः ।

सम्भुतं षोडशकलमादौ लोकसिसृक्षया ॥१॥

यस्याम्भासि शयानस्य योगनिद्रां वितन्वतः ।

नाभिहृअदाम्बुदसीदब्रह्मा विश्वसृजां पतिः ॥२॥

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।

तद्वै भगवतो रूपं विशुद्धं सत्वमूर्जितम ॥३॥

पश्‍यन्त्यदो रूपमदभ्रचक्षुषा सहस्त्रपादोरुभुजाननाद्भुतम ।

सहस्त्रमुर्धश्रवनाक्षिनासिकं सहस्त्रमौल्यम्बरकुण्डलोल्लसत ॥४॥

एतन्नानावताराणां निधानं बीजमव्ययम ।

यस्यांशांशेन सृज्यन्ते देवतिर्यंडनरादयः ॥५॥

स एव प्रथमं देवः कौमारं सर्गमास्थितः ।

चचार दृश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम ॥६॥

द्वितीय तु भवायास्य रसातलगतां महीम ।

उद्धरीष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥७॥

तृतीयमृषिसर्ग च देवर्षित्वमुपेत्य सः ।

तन्त्रं सात्वतमाचष्ट नैष्कर्म्य कर्मणां यतः ॥८॥

तुर्ये धर्मकलासर्गे नरनारायणावृषी ।

भूत्वाऽऽत्मोपशमोपेतमकरोद दुश्चरं तपः ॥९॥

पंचमः कपिलोनाम सिद्धेशः कालविप्लुतम ।

प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम ॥१०॥

षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसुयया ।

आन्वीक्षिकीमलकार्य प्रह्लादादिभ्य ऊचिवान ॥११॥

ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्याजायत ।

स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम ॥१२॥

अष्टमे मेरुदेव्यों तु नाभेर्जात उरुक्रमः ।

दर्शनम वर्त्म धीरांणां सर्वाश्रमनमस्कृतम ॥१३॥

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।

दुग्धेमामोषर्विप्रास्तेनाय स उशत्तमः ॥१४॥

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।

नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम ॥१५॥

सुरासुराणामुदधिं मथ्नतां मन्दराचलम ।

दध्रे कमठरुपेण पृष्ठ एकादशे विभुः ॥१६॥

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।

अपाययत्सुरानन्यान्मोहिन्या मोहयन स्त्रिया ॥१७॥

चतुर्दशं नारसिंह बिभ्रदैत्येन्द्रमूर्जितम ।

ददार करजैर्वक्षस्येरकां कटकृद्यथा । \१८॥

पंचदशं वामनकं कृत्वागादध्वरं बलेः ।

पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम ॥१९॥

अवतारे षोडशमे पश्यन ब्रह्माद्रुहो नृपान ।

त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम ॥२०॥

ततः सप्तदेश जातः सत्यवत्यां पराशरात ।

चक्रे वेदतरोः शाखा दृष्टा पुंसोऽल्पमेधसः ॥२१॥

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।

समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम ॥२२॥

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।

रामकृष्णाविति भुवो भगवानहरद्भरम ॥२३॥

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम ।

बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥२४॥

अथासौ युगसंध्यायां दस्युप्रायेषु राजसुः ।

जनिता विष्णुयशसो नाम्रा कल्किर्जगत्पतिः ॥२५॥

अवतार ह्यासंख्येया हरेः सत्त्वनिधेर्द्विजाः ।

यथाविदासिनः कुल्याःसरसः स्युः सहस्त्रशः ॥२६॥

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।

कलः सर्वे हरेरेव सप्रजापतयस्तथा ॥२७॥

एते चांशकलाः पुंस कृष्णस्तु भगवान स्वयम ।

इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥२८॥

जन्मगुन्हां भगवतो व एतत्प्रयतो नरः ।

सायंप्रातर्गृणन भक्त्य दुःखग्रामाद्विमुच्यते ॥२९॥

एतद्रूपं भगवातो ह्रारूपस्य चिदात्मनः ।

मायागुणैर्विरचितं महदादिभिरात्मनिः ॥३०॥

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।

एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥३१॥

अतः परं यदव्यक्तमव्युढगुणव्यूहितम ।

अदृष्टाश्रुतास्तुत्वात्स जीवो यत्पुनर्भवः ॥३२॥

यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।

अविद्यायऽऽत्मनि कृते इति तदब्रह्मदर्शनम ॥३३॥

यद्येषोपरता देवी माया वैशारदी मतिः ।

सम्प्रन्न एवेति विदुर्महिम्नि स्वे महीयते ॥३४॥

एवं जन्मानि कर्माणि ह्याकार्तुरजनस्य च ।

वर्णयन्ति स्म कवयो वेदगुह्नानि हृत्पतेः ॥३५॥

स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन ।

भुतेषु चान्तर्हित आत्मतन्त्रः षाडवर्गिकं जिघ्रति षडगुणेशः ॥३६॥

न चास कश्चिन्निपुणेन धातु रवैति जन्तुः कुमनीष ऊतीः ।

नामनिरूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः ॥३७॥

स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथांगपाणेः ।

योऽमायया संततयानुवृत्या भजेत तत्पादसरोजगन्धम ॥३८॥

अथेह धन्या भगवन्त इत्थं यद्वासुदेवऽखिललोकनाथे ।

कुर्वन्ति सर्वात्मकमात्मभावं न यत्रभुयः परिवर्त उग्रः ॥३९॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम ।

उत्तमश्‍लोकचरितं चकार भगवानृषिः ॥४०॥

निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत ।

तदिदं ग्राह्यामास सुतमात्मवतां वरम ॥४१॥

सर्ववेदेतिहासानां सारं सारं समृदधृतम ।

स तु संश्रावयामास महाराज परीक्षितम ॥४२॥

प्रायोपविष्टं गंगायां परितं परमार्षिभिः ।

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥४३॥

कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ।

तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥४४॥

अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात ।

सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP