तर्कसंग्रह - अथ तृतीयोऽध्याय

’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.


चक्षुर्मात्रग्राह्यो गुणो रूपम् ।

तच्च शुक्लनीलपीतरक्तहरितकपिशचित्र भेदात्सप्तविधम् ।

पृथिवीजलतेजोवृत्ति ।

तत्र पृथिव्यां सप्तविधम् ।

अभावस्वरशुक्लं जले ।

भावस्वरशुक्लं तेजसि ॥१॥

दीपिका

रूपं लक्षयति ।

चक्षुरिति ।

संख्यादावतिव्याप्तिवारणाय मात्रपदम् ।

रूपत्वेऽतिव्याप्तिवारणाय गुणपदम् ।

नन्वव्याप्यवृत्तिनीलादिसमुदाय एव

चित्ररूपमिति चेत् न ।

रूपस्य व्याप्यवृत्तित्वनियमात् ।

ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न ।

रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसंगात् ।

न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात् ।

तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः ।

रूपस्याश्रयमाह ।

पृथिवीति ।

आश्रयं विभज्य दर्शयति ।

तत्रेति ।

रसनग्राह्यो गुणो रसः ।

स च मधुराम्ललवणकतुकषायतिक्तभेदात् षड्विधः ।

पृथिवीजलवृत्तिः ।

तत्र पृथिव्यां षड्विधः ।

जले मधुर एव ॥२॥

दीपिका

रसं लक्षयति ।

रसनेति ।

रसत्वेऽतिव्याप्तिवारणाय गुणपदम् ।

रसस्याश्रयमाह ।

पृथिवीति ।

आश्रयं विभज्य दर्शयति ।

तत्रेति ।

घ्राणाग्राह्यो गुणो गन्धः ।

स द्विविधः सुरभिरसुरभिश्च ।

पृथिवीमात्रव्रित्तिः ॥३॥

दीपिका

गन्धं लक्षयति ।

घ्राणेति ।

गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् ।

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।

स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् ।

पृथिव्यप्तेजोवायुवृत्तिः ।

तत्र शीतो जले ।

उष्णस्तेजसि ।

अनुष्णाशीतः पृथिवीवायव्योः ॥४॥

दीपिका

स्पर्शं लक्षयति ।

त्वगिति ।

स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् ।

संयोगादावतिव्याप्तिवारणाय मात्रपदम् ।

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च ।

अन्यत्र अपाकजं नित्यमनित्यम् च ।

नित्यगतं नित्यम् अनित्यगतमनित्यम् ॥५॥

दीपिका

पाकजमिति ।

पाकस्तेजः संयोगः ।

तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत इत्यर्थः ।

तत्र परमाणुष्वेव पाको न द्वयणुकादौ ।

आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनद्वर्यणुकादिक्रमेण रक्तघटोत्पत्तिः ।

तत्र परमाणवः समवायिकारणम् ।

तेजः संयोगोऽसमवायिकारणम् ।

अदृष्टादिकं निमित्तकारणम् ।

द्वयणुकादिरूपे कारणरूपसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः ।

पूर्वघटस्य नाशं विनैव् अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः ।

अत एव पार्थिवपरमाणुरूपादिकमनित्यमनित्यर्थः ।

अन्यत्र जलादावित्यर्थः ।

नित्यगतमिति ।

परमाणुगतमित्यर्थः ।

अनित्यगतमिति ।

द्वयणुकादिगतभित्यर्थः ।

रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् ।

अनुद्भूतमप्रत्यक्षम् ।

उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः ।

तदभावोऽनुद्भूतत्वम् ।

एकत्वादिव्यवहारहेतुः संख्या ।

सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता ।

एकत्वं नित्यमनित्यं च ।

नित्यगतं नित्यम् ।

अनित्यगतमनित्यम् ।

द्वित्वादिकं तु सर्वत्राऽनित्यमेव ॥६॥

दीपिका

संख्या लक्षयति ।

एकेति ।

मानव्यवहारासाधारणकारणं परिमाणम् ।

नवद्रव्यवृत्तिः ।

तच्चुर्विधम् ।

अणु महत् दीर्घं हृअस्वं चेति ॥७॥

दीपिका

परिमाणं लक्षयति ।

मानेति ।

परिमाणं विभजते ।

तच्चेति ।

भावप्रधानो निर्देशः ।

अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं चेत्यर्थः ।

पृथग्व्यवहारासाधारणकारणं पृथक्वत्वम् ।

सर्वद्रव्यवृत्तिः ॥८॥

दीपिका

संयुक्तव्यवहारहेतुः संयोगः ।

सर्वद्रव्यवृत्तिः ॥९॥

दीपिका

संयोगं लक्षयति ।

संयुक्तेति ।

इमौ संयुक्तौ इतिव्यवहारहेतुरित्यर्थः ।

संख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्यप्तिवारणाय असाधाराणेति विशेषणीयम् ।

संयोगो द्विविधः कर्मजः संयोगजश्चेति ।

आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः ।

द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः ।

अव्याप्यवृत्तिः संयोगः ।

स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम् ।

संयोगनाशको गुणो विभागः ।

सर्वद्रव्यवृत्तिः ॥१०॥

दीपिका

विभागं लक्षयति ।

संयोगेति ।

कालादावतिव्याप्तिवारणाय गुण इति ।

रूपादावतिव्याप्तिवारणाय संयोगनाशक इति ।

विभागोऽपि द्विविधः कर्मजो विभागजश्चेति ।

आद्यो हस्तपुस्तकविभागः ।

द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः ।

परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।

पृथिव्यादिचतुष्टय मनोवृत्तिनी ।

ते द्विविधे दिक्कृते कालकृते च ।

दूरस्थे दिक्कृतं परत्वम् ।

समीपस्थे दिक्कृतमपरत्वम् ।

ज्येष्ठे कालकृतं परत्वम् ।

कनिष्ठे कालकृतमपरत्वम् ॥११॥

दीपिका

परत्वापरत्वयोर्लक्षणमाह ।

परापरेति ।

परव्यवहारासाधारणकारणं परत्वम् ।

अपरव्यवहारासाधारणकारणमपरत्वम् इत्यर्थः ।

ते विभजते ।

ते द्विविधे इति ।

दिक्कृतयोरूदाहरणमाह ।

दूरस्थ इति ।

कालकृते उदाहरति ।

ज्येष्ठ इति ।

आद्यपतनासमवायिकारणं गुरूत्वम् ।

पृथिवीजलवृत्ति ॥१२॥

दीपिका

गुरूत्वं लक्षयति ।

आद्येति ।

द्वितीयादिपतनस्य वेगासमवायिकारणत्वद्वेगेऽतिव्याप्तिवारणाय आद्येति ।

आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।

पृथिव्यप्तेजोवृत्ति ।

तद्द्विविधं सांसिद्धिकं नैमित्तिकं च।

सांसिद्धिकं जले ।

नैमित्तिकं पृथिवीतेजसोः ।

पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् ।

तेजसि सुवर्णादौ ॥१३ ॥

दीपिका

द्रवत्वं लक्षयति ।

आद्येति ।

स्यन्दनं प्रस्रवणम् ।

तेजःसंयोगजं नैमित्तिकम् ।

तद्भिन्नं सांसिद्धिकम् ।

पृथिव्यां नैमित्तिकमुदाहरति ।

घृतादाविति ।

तेजसि तदाह ।

सुवर्णादाविति ।

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।

जलमात्रवृत्तिः ॥१४॥

दीपिका

स्नेहं लक्षयति ।

चूर्णेति ।

कालादावतिव्याप्तिवारणाय गुणपदम् ।

रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ।

श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः ।

स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च ।

तत्र ध्वन्यात्मकः भेर्यादौ ।

वर्णात्मकः संस्कृतभाषादिरूपः ॥१५॥

शब्दं लक्षयति ।

श्रोत्रेति ।

शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम् ।

रूपादावतिव्याप्तिवारणाय श्रोत्रेति ।

शब्दास्त्रिविधः संयोगजः, विभागजः, शब्दजश्चेति ।

तत्र आद्यो भेरीदण्डसंयोगजन्यः ।

द्वितीयो वंशे पाटयमाने दळद्वयविभागजन्यश्चटाशब्दः ।

भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः ।

सर्वेव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् ।

सा द्विविधा स्मृतिरनुभवश्च ॥१६॥

दीपिका

बुद्धेर्लक्षणमाह ।

सर्वव्यवहारेति ।

कालादावतिव्याप्तिवारणाय गुण इति ।

रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति ।

जानामीत्यनुव्यवसायगम्यं ज्ञानमेव लक्षणमिति भावः ।

बुद्धिं विभजते ।

सेति ।

संस्कारमात्रजन्यं ज्ञानं स्मृतिः ॥१७॥

दीपिका

स्मृतेर्लक्षणमाः ।

संस्कारेति ।

भावनाख्यः संस्कारः ।

संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति ।

घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति ।

प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रपदम् ।

तद्भिन्नं ज्ञानमनुभवः ।

स द्विविधः, यथार्थोऽयथार्थश्च ॥१८॥

दीपिका

अनुभवं लक्षयति ।

तद्भिन्नमिति ।

स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः ।

अनुभवं विभजते ।

स द्विविध इति ।

तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।

यथा रजते इदं रजतमिति ज्ञानम् ।

सैव प्रमेत्युच्यते ॥१९॥

दीपिका

यथार्थानुभवस्य लक्षणमाह ।

तद्वतीति ।

ननु घटे घटत्वम् इति

प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र

यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभवः इत्यर्थाद्धटत्वे

घटसंबन्धोऽस्तीति नाव्याप्तिः ।

सैवेति ।

यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः ।

तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।

यथा शुक्ताविदंरजतमिति ज्ञानम् ।

सैव अप्रमा इत्युच्यते ॥२०॥

दीपिका

अयथार्थानुभवं लक्षयति ।

तदभाववतीति ।

नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न ।

यदवच्छेदेन

यत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विविक्षितत्वात् ।

संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः

यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ॥२१॥

दीपिका

यथार्थानुभवं विभजते ।

यथार्थेति ।

तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपशब्द भेदात् ॥२२॥

दीपिका

प्रसङ्गात्प्रमाकरणं विभजते ।

तत्करणमपीति ।

प्रमाकरणमित्यर्थः ।

प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ।

असाधरणं कारणं करणम् ॥२३॥

दीपिका

करणलक्षणमाह ।

असाधारणेति ।

दिक्कालादावतिव्याप्तिवारणाय असाधारणेति ।

कार्यनियतपूर्ववृत्ति कारणम् ॥२४॥

दीपिका

कारणलक्षणमाह ।

कार्येति ।

पूर्ववृत्ति कारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति ।

तावन्मात्रे कृते

कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति ।

ननु तन्तुरूपमपि पटं प्रति कारणं स्यादति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणात् ।

अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम् ।

अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम् ।

यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति ।

तं प्रति तदन्यथासिद्धम् ।

यथा शब्दं प्रति पूर्ववृतित्त्वे ज्ञात एव पटं प्रत्याकाशस्य ।

अन्यत्र कॢप्तनियतपूर्ववतिर्न एव कार्यसंभवे तत्सहभूतमन्यथासिद्धम् ।

यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य ।

एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ।

कार्यं प्रागभावप्रतियोगि ॥२५॥

दीपिका

कार्यलक्षणमाह ।

कार्यमिति ।

कारणं त्रिविधम् -समवाय्यसमवायिनिमित्तभेदात् ॥२६॥

यत् समवेतं कार्यं उत्पद्यते तत् समवायिकारणम् ।

यथा तंतवः पटस्य, पटश्च स्वगतरूपादेः ॥२७॥

दीपिका

कारणं विभजते ।

कारणमिति ।

समवायिकारणस्य लक्षणमाह ------ यत्समवेतमिति ।

यस्मिन् समवेतमित्यर्थः ।

असमवायिकारणं लक्षयति ----कार्यणेति ।

कार्येणेत्येतदुदाहरति -----तन्तुसंयोग इति ।

कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् ।

यथा तंतुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ॥२८॥

दीपिका

कार्येण पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमियर्थः ।

कारणेनेत्येतदुदाहरति ---- तन्तुरूपमिति ।

कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात् ।

तदुभयभिन्नं कारणं निमित्तकारणम् ।

यथा तुरीवेमादिकं पटस्य ॥२९॥

दीपिका

तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः ।

निमित्तकारणं लक्षयति ---तदुभयेति ।

समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः ।

तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥३०॥

दीपिका

करणलक्षणमुपसंहरति ----तदेतदिति ।

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP