तृतीयाश्वासः - श्लोक २६ ते ५०

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः ।

उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥२६॥

मधुरिमभरिते मनोभिरामे

मृदुलतरस्मितमुद्रिताननेन्दौ ।

त्रिभुवननयनैकलोभनीये

महसि वयं व्रजभाजि लालसाः स्मः ॥२७॥

मुखारविन्दे मकरन्दबिन्दु-

निष्यन्तलीलामुरलीनिनादे ।

व्रजाङ्गनापाङ्गतरङ्गभृङ्ग-

संग्रामभूमौ तव लालसाः स्मः ॥२८॥

आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः

गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।

स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना

पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥२९॥

पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः

पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः ।

मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे-

त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥३०॥

आरूढवेणुतरुणाधरविभ्रमेण

माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।

आलोक्यतां किमनया वनदेवता वः

कैशोरके वयसि कापि च कान्तियष्टिः ॥३१॥

अनन्यसाधारणकान्तिकान्त-

माक्रान्तगोपीनयनारविन्दम् ।

पुंसः पुराणस्य नवं विलासं

पुण्येन पूर्णेन विलोकयिष्ये ॥३२॥

साष्टाङ्गपातमभिवन्द्य समस्तभावैः

सर्वान् सुरेन्द्रनिकरानिदमेव याचे ।

मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे

नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥३३॥

एषु प्रवाहेषु स एव मन्ये

क्षणोऽपि गण्यः पुरुषायुषेषु ।

आस्वाद्यते यत्र कयापि भक्त्या

नीलस्य बालस्य निजं चरित्रम् ॥३४॥

निसर्गसरसादरं निजदयार्द्रदिव्येक्षणं

मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् ।

रसज्ञ हृदयास्पदं रमितवल्लवीलोचनं

पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥३५॥

स कोऽपि बालस्सरसीरुहाक्षः

सा च व्रजस्त्रीजनपादधूलिः ।

मुहुस्तदेतद्युगलं मदीये

मोमुह्यमानोऽपि मनस्युतेतु ॥३६॥

मयि प्रयाणाभिमुखे च वल्लवी-

स्तनद्वयीदुर्ललितस्स बालकः ।

शनैश्शनैः श्रावितवेणुनिस्वनो

विलासवेषेण पुरः प्रतीयताम् ॥३७॥

अतिभूमिमभूमिमेव वा

वचसां वासितवल्लवीस्तत्नम् ।

मनसाममरं रसायनं

मधुराद्वैतमुपास्महे महः ॥३८॥

जननातरेऽपि जगदेकमण्डने

कमनीयधाम्नि कमलायतेक्षणे ।

व्रजसुन्दरीजनविलोचनामृते

चपलानि सन्तु सकलेन्द्रियाणि मे ॥३९॥

मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू-

स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् ।

पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां

घनश्यामं वन्दे किमपि कमनीयाकृतिमहः ॥४०॥

अनुचुम्बितामविचलेन चेतसा

मनुजाकृतेर्मधुरिमश्रियं विभोः ।

अयि देव कृष्ण दयितेति जल्पता-

मपि नो भवेयुरपि नाम तादृशः ॥४१॥

किशोरवेषेण कृशोदरीदृशां

विशेषदृश्येन विशाललोचनम् ।

यशोदया लब्धयशोनवाम्बुधे-

र्निशामये नीलनिशाकरं कदा ॥४२॥

प्रकृतिरवतु नो विलासलक्ष्म्याः

प्रकृतिजडं प्रणतापराधवीथ्याम् ।

सुकृतिकृतपदं किशोरभावे

सुकृतिमनः प्रणिधानपात्रमोजः ॥४३॥

अपहसित सुधामदावलेपै-

रतिसुमनोहरमार्द्रमन्दहासैः ।

व्रजयुवतिविलोचनावलेह्यं

रमयतु धाम रमावरोधं नः ॥४४॥

अङ्कूरितस्मेरदशाविशेषै-

रश्रान्तहर्षामृतवर्षमक्ष्णाम् ।

संक्रीडतां चेतसि गोपकन्या-

घनस्तनस्वस्त्ययनं महो नः ॥४५॥

मृगमदपङ्कसङ्करविशेषितवन्यमहा-

गिरितटगण्डगैरिकघनद्रवविद्रुमिताम् ।

अजितभुजान्तरं भजत हे व्रजगोपवधू-

स्तनकलशस्थलीघुसृणमर्दनकर्दमिदम् ॥४६॥

आमूलपल्लवितलीलमपाङ्गजालै-

रासिञ्चती भुवनमादृतगोपवेषा ।

बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा-

माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥४७॥

विरणन् मणिनूपुरं व्रजे

चरणाम्भोजमुपास्स्व शार्ङ्गिणः ।

सरसे सरसि श्रियाश्रितं

कमलं वा कलहंसनादितम् ॥४८॥

शरणमशरणानां शारदाम्भोजनेत्रं

निरवधिमधुरिम्ना नीलवेषेण रम्यम् ।

स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि-

र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥४९॥

सुव्यक्तकान्तिभरसौरभदिव्यगात्र-

मव्यक्तयौवनपरीतकिशोरभावम् ।

गव्यानुपालनविधावनुशिष्टमव्या-

दव्याजरम्यमखिलेश्वरवैभवं नः ॥५०॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP