प्रथमाश्वासः - श्लोक ७६ ते ११०

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


धेनुपालदयितास्तनस्थली-

धन्यकुङ्कुमसनाथकान्तये ।

वेणुगीतगतिमूलवेधसे

तेजसे तदिदमों नमो नमः ॥७६॥

मृदुक्वणन्नूपुरमन्थरेण

बालेन पादाम्बुजपल्लवेन ।

अनुक्वणन्मञ्जुलवेणुगीत-

मायाति मे जीवितमात्तकेलि ॥७७॥

सोऽयं विलासमुरलीनिनदामृतेन

सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।

आयाति मे नयनबन्धुरनन्यबन्धु-

रानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥७८॥

दूराद्विलोकयति वारणखेलगामी

धाराकटाक्षभरितेन विलोचनेन ।

आरादुपैति हृदयङ्गमवेणुनाद-

वेणीदुघेन दशनावरणेन देवः ॥७९॥

त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां

दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।

अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-

मयमयमनुकूजद्वेणुरायाति देवः ॥८०॥

सोऽयं मुनीन्द्रजनमानसतापहारी

सोऽयं मदव्रजवधूवसनापहारी ।

सोऽयं तृतीयभुवनेश्वारदर्पहारी

सोऽयं मदीयहृदयाम्बुरुहापहारी ॥८१॥

सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।

निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥८२॥

कृष्णानमेतत्पुनरुक्तशोभ-

मुष्णेतरांशोरुदयं मुखेन्दोः ।

तृष्णाम्बुराशिं द्विगुणीकरोति

कृष्णाह्वयं किञ्चन जीवितं मे ॥८३॥

तदेतदाताम्रविलोचनश्री-

सम्भाविताशेषविनम्रवर्गम् ।

मुहुर्मुरारेर्मधुराधरोष्ठं

मुखाम्बुजं चुम्बति मानसं मे ॥८४॥

करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू

पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।

दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ

विलोक्य सुविलोचनामृतमहो सहच्छैशावम् ॥८५॥

आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-

नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।

आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-

मामन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥८६॥

समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं

मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।

प्रतिक्षणविलोकनं प्रणयपीतवशीमुखं

जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥८७॥

चित्रं तदेतच्चरणारविन्दं

चित्रं तदेतन्नयनारविन्द्ं ।

चित्रं तदेतद्वदनारविन्दं

चित्रं तदेतत्पुनरम्ब चित्रम् ॥८८॥

अखिलभुवनैकभूषमधिभूषित-

जलधिदुहितृकुचकुम्भम् ।

व्रजयुवतीहारावलिमरकत-

नायकमहामणिं वन्दे ॥८९॥

कान्ताकचग्रहणविग्रहबद्धलक्ष्मी-

खण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।

गण्डस्थलीमुकुरमण्डलखेलमान-

घर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥९०॥

इमधुरं मधुरं वपुरस्य विभो-

र्मधुरं मधुरं वदनं मधुरम् ।

मधुगन्धि मृदस्मितमेतदहो

मधुरं मधुरं मधुरं मधुरम् ॥९१॥

शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् ।

अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥९२॥

नाद्यापि पश्यति कदाचन दर्शनेन

चित्तेन चोपनिषदा सुदृशां सहसर्म् ।

स त्वं चिरं नयनयोरनयोः पदव्यां

स्वामिन् कया नु कृपया मम सन्निधत्से ॥९३॥

केयं कान्तिः केशव त्वन्मुखेन्दोः

कोऽयं वेषः कोऽपि वाचामभूमिः ।

सेयं सोऽयं स्वादुता मञ्जुलश्रीः

भूयो भूयो भूयशस्तां नमामि ॥९४॥

वदनेन्दु विनिर्जितश्शशी

दशधा देव पदं प्रपद्यते ।

अधिकां श्रियमश्नुतेतरां

तव कारुण्यविजृम्भितं कियत् ॥९५॥

तत्वन्मुखं कथमिवाब्जसमानकक्ष्यं

वाङ्माधुरीबहुलपर्वकलासमृद्धम् ।

तत् किं ब्रुवे किमपरं भुवनैककान्तं

यस्य त्वदाननसमा सुषमा सदा स्यात् ॥९६॥

शुश्रूषसे यदि वचः शृणु मामकीनं

पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् ।

नीराजनक्रमधुरं भवदाननेन्दोः

निर्व्याजमर्हति चिराया शशिप्रदीपः ॥९७॥

अखण्डनिर्वाणरसप्रवाहै-

र्विखण्डिताशेषरसान्तराणि ।

अयन्त्रितोद्धान्तसुधार्णवानि

जयन्ति शीतानि तव स्मितानि ॥९८॥

कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः

कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।

तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे

यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥९९॥

मन्दारमूले मदनाभिरामं

बिम्बाधरापूरितवेणुनादम् ।

गोगोपगोपीजनमध्यसंस्थं

गोपं भजे गोकुलपूर्णचन्द्रम् ॥१००॥

गलद्व्रीडा लोला मदनवनिता गोपवनिता

मधुस्फीतं गीतं किमपि मधुरा चापलधुराः ।

समुज्जृम्भा गुम्भा मधुरिमगिरां मादृशगिरां

त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥१०१॥

भुवनं भवनं विलासिनी श्री-

स्तनयस्तामरसासनः स्मरश्च ।

परिचारपरम्पराः सुरेन्द्रा-

स्तपदि त्वच्चरितं विभो विचित्रम् ॥१०२॥

देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः ।

जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥१०३॥

प्रेमदं च मे कामदं च मे

वेदनं च मे वैभवं च मे ।

जीवनं च मे जीवितं च मे

दैवतं च मे देव नापरम् ॥१०४॥

माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे ।

चापल्येण विवर्धन्तां चिन्ता नस्तव शैशवे ॥१०५॥

यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां

ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः ।

या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे

धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥१०६॥

भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-

द्दैवेन नः फलितदिव्यकिशोरवेषे ।

मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्

धर्मार्थकामगतयः समयप्रदीक्षाः ॥१०७॥

जय जय जय देव देव देव

त्रिभुवनमङ्गलदिव्यनामधेय ।

जय जय जय बालकृष्णदेव

श्रवणमनोनयनामृतावतार ॥१०८॥

तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव-

द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते ।

श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुट-

न्माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥१०९॥

ईशानदेव चरणाभरणेन नीवी-

दामोदरस्थिरयशः स्तबकोद्गमेन ।

लीलाशुकेन रचितं तव देव कृष्ण-

कर्णामृतं वहतु कल्पशतान्तरेऽपि ॥११०॥

॥ इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः ॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP