संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १०५

बृहत्संहिताः - अध्याय १०५

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणाऽथ मया । लोकस्य आलोककरः शास्त्रशशांकः समुत्क्षिप्तः ॥१॥

पूर्वाचार्यग्रन्था नौत्सृष्टाः कुर्वता मया शास्त्रम् । तान् अवलोक्यैदं च प्रयतध्वं कामतः सुजनाः ॥२॥

अथवा कृशं ( भृशं) अपि सुजनः प्रथयति दोषार्णवाद् गुणं दृष्ट्वा । नीचः तद्विपरीतः प्रकृतिः इयं साध्वसाधूनाम् ॥३॥

दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति । श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन ॥४॥

ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति लेख्याद् बहुश्रुतमुखाधिगमक्रमेण । यद्वा मया कुकृतमल्पमिहाकृतं वा कार्यं तदत्र विदुषा परिहृत्य रागम् ॥५॥

दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना इदम् । शास्त्रमुपसंगृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥६॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP