संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १०२

बृहत्संहिताः - अध्याय १०२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


मूर्तौ करोति दिनकृद् विधवां कुजश्च राहुः विपन्नतनयां रविजो दरिद्राम् । शुक्रः शशांकतनयश्च गुरुश्च साध्वीम् आयुःक्षयं प्रकुरुतेऽथ विभावरीशः ॥१॥

कुर्वन्ति भास्करशनैश्चरराहुभौमा दारिद्र्यदुःखमतुलं नियतं द्वितीये । वित्तेश्वरीमविधवां गुरुशुक्रसौम्या नारीं प्रभूततनयां कुरुते शशांकः ॥२॥

सूर्येन्दुभौमगुरुशुक्रबुधाः तृतीये कुर्युः सदा बहुसुतां धनभागिनीं च । व्यक्तां ( व्यक्तं) दिवाकरसुतः सुभगां करोति मृत्युं ददाति नियमात् खलु सैंहिकेयः ॥३॥

स्वल्पं पयः स्रवति सूर्यसुते चतुर्थे दौर्भाग्यमुष्णकिरणः कुरुते शशी च । राहुः सपत्ननं ( सपत्न्यं) अपि च क्षितिजोऽल्पवित्तं ( अल्पवित्तां) दद्याद् भृगुः सुरगुरुश्च बुधश्च सौख्यम् ॥४॥

नष्टात्मजां रविकुजौ खलु पंचमस्थे ( पंचमस्थौ) चन्द्रात्मजो बहुसुता गुरुभार्गवौ च । राहुः ददाति मरणं शनिरुग्ररोगं कन्याविनाशं ( प्रसूतिं) अचिरात् कुरुते शशांकः ॥५॥

षष्ठाश्रिताः शनिदिवाकरराहुजीवाः कुर्युः कुजश्च सुभगां श्वशुरेषु भक्ताम् । चन्द्रः करोति विधवामुशना दरिद्राम् ऋद्धां शशांकतनयः कलहप्रियां च ॥६॥

सौरारजीवबुधराहुरवीन्दुशुक्राः कुर्युः प्रसह्य खलु सप्तमराशिसंस्थाः । वैधव्यबन्धनवधक्षयमर्थनाश- व्याधिप्रवासमरणानि यथाक्रमेण ॥७॥

स्थानेऽष्टमे गुरुबुधौ नियतं वियोगं मृत्युं शशी भृगुसुतश्च तथैव राहुः । सूर्यः करोत्यविधवां सरुजां ( सरुजं) महीजः सूर्यात्मजो धनवतीं पितवल्लभां च ॥८॥

धर्मे स्थिता भृगुदिवाकरभूमिपुत्रा जीवश्च धर्मनिरतां शशिजः त्वरोगाम् । राहुश्च सूर्यतनयश्च करोति बन्ध्यां ( वन्ध्यां) कन्याप्रसूतिमटनां ( अटनं) कुरुते शशांकः ॥९॥

राहुः नभःस्थलगतो ( नभस्थलगतो) विधवां करोति पापे रतां दिनकरश्च शनैश्चरश्च । मृत्युं कुजोऽर्थरहितां कुलटां च चन्द्रः शेषा ग्रहा धनवतीं सुभगां च कुर्युः ॥१०॥

आये रविः बहुसुतां सधनां ( धनिनीं) शशांकः पुत्रान्वितां क्षितिसुतो रविजो धनाढ्याम् । आयुष्मतीं सुरगुरुः शशिजः समृद्धां राहुः करोत्यविधवां भृगुः अर्थयुक्ताम् ॥११॥

अन्ते गुरुः धनवतीं दिनकृद् दरिद्रां चन्द्रोधनव्ययकरीं कुलटां च राहुः । साध्वीं भृगुः शशिसुतो बहुपुत्रपौत्रां पानप्रसक्तहृदयाम् रविजः कुजश्च ॥१२॥

गोपैः यष्ट्याहतानां खुरपुटदलिता या तु धूलिः दिनान्ते सोद्वाहे सुन्दरीणां विपुलधनसुतारोग्यसौभाग्यकर्त्री । तस्मिन् काले न चऋक्षं न च तिथिकरणं नैव लग्नं न योगः ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजः तु ॥१३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP