संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ९०

बृहत्संहिताः - अध्याय ९०

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


सीमागता वन्यमृगा रुवन्तः स्थिता व्रजन्तोऽथ समापतन्तः । संप्रत्यतीतएष्यभयानि दीप्ताः कुर्वन्ति शून्यं परितो भ्रमन्तः ॥१॥

ते ग्राम्यसत्त्वैः अनुवाश्यमाना भयाय रोधाय भवन्ति वन्यैः । द्वाभ्यामपि प्रत्यनुवाशिताः ते वन्दिग्रहायै च ( ग्रहायैव) मृगा रुवन्ति ( भवन्ति) ॥२॥

वन्ये सत्त्वे द्वारसंस्थे पुरस्य रोधो वाच्यः संप्रविष्टे विनाशः । सूते मृत्युः स्याद् भयं संस्थिते च गेहं याते बन्धनं संप्रदिष्टम् ॥३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP