संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६३

बृहत्संहिताः - अध्याय ६३

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


स्फुटिकरजतवर्णो नीलराजीविचित्रः । कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः ॥अरुणसमवपुः वा सर्षपाकारचित्रः । सकलनृपमहत्त्वं मन्दिरस्थः करोति ॥१॥

अञ्जनभृंगश्यामतनुः वा बिन्दुविचित्रोऽव्यंगशरीरः ॥सर्पशिरा वा स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै ॥२॥

वैडूर्यत्विट् स्थूलकण्ठः त्रिकोणो गूढच्छिद्रश्च ऊरु ( चारु) वंशश्च शस्तः । क्रीडावाप्यां तोयपूर्णे मणौ वा कार्यः कूर्मो मंगलार्थं नरेन्द्रैः ॥३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP