संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ६१

बृहत्संहिताः - अध्याय ६१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


पादाः पचनखाः त्रयोऽग्रचरणः षड्भिः नखैः दक्षिणः ताम्रओष्ठाग्रनसो मृगेश्वरगतिः जिघ्रन् भुव याति च । लागूल ससट दृगृक्षसदृशी कर्णौ च लबौ मृदू यस्य स्यात् स करोति पोष्टुरचिरात् पुष्टा श्रिय श्वा गृहे ॥१॥

पादे पादे पच पचाग्रपादे वामे यस्याः षण्नखा मल्लिकाक्ष्याः । वक्र पुच्छ पिगलालबकर्णा या सा राष्ट्र कुक्कुरी पाति पुष्टा ( पोष्टुः) ॥२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP