संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४१

बृहत्संहिताः - अध्याय ४१

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


अतिवृष्ट्युल्कादण्डान् परिवेषग्रहणपरिधिपूर्वांश्च । दृष्ट्वा अमावास्यायामुत्पातान् पौणमास्यां ( पूर्णमास्यां) च ॥१॥

ब्रूयादर्घविशेषान् प्रतिमासं राशिषु क्रमात् सूर्ये । अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ॥२॥

मेषौपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं कृत्वा ( कुर्यात्) । वनमूलफलस्य वृषे चतुर्थमासे तयोः लाभः ॥३॥

मिथुनस्थे सर्वरसान् धान्यानि च संग्रहं समुपनीय । षष्ठे मासे विपुलं विक्रेता ( विक्रीणन्) प्राप्नुयाल्लाभम् ॥४॥

कर्किणि अर्के मधुगन्धतैलघृतफाणितानि विनिधाय । द्विगुणा द्वितीयमासे लब्धिः हीनाधिके छेदः ॥५॥

सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम् । पंचममासे लब्धिः विक्रेतुः अतोऽन्यथा छेदः ॥६॥

कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता । षष्ठे मासे द्विगुणं लाभमवाप्नोति विक्रीणन् ॥७॥

तौलिनि तान्तवभाण्डं मणिकंबलकाचपीतकुसुमानि । आदद्याद् धान्यानि च वर्षार्धाद् ( षण्मासाद्) द्विगुणिता वृद्धिः ॥८॥

वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि । वर्षद्वयमुषितानि द्विगुणं लाभं प्रयच्छन्ति ॥९॥

चापगते गृह्णीयात् कुंकुम ( कुंकम) शंखप्रवालकाचानि । मुक्ताफलानि चा ततो वर्षार्धाद् द्विगुणतां यान्ति ॥१०॥

मृगघटसंस्थे सवितरि गृह्णीयाल् ( मृगधटगे गृह्णीयाद् दिवाकरे) लोहभाण्डधान्यानि । स्थित्वा मासं दद्याल्लाभार्थी द्विगुणमाप्नोति ॥१०॥

सवितरि झषमुपयाते मूलफलं कन्दभाण्डरत्नानि । संस्थाप्य वत्सरार्धं लाभकमिष्टं समाप्नोति ॥११॥

राशौ राशौ यस्मिन् शिशिरमयूखः सहस्रकिरणो वा । युक्तोऽधिमित्रदृष्टः तत्रायं लाभको दिष्टः ॥१२॥

सवितृसहितः संपूर्णो वा शुभैः युतवीक्षितः शिशिरकिरणः सद्योऽर्घस्य प्रवृद्धिकरः स्मृतः ।

अशुभसहितः सन्दृष्टो वा हिनस्त्यथवा रविः प्रतिगृहगतान् भावान् बुद्ध्वा वदेत् सदसत्फलम् ॥१३॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP