संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३९

बृहत्संहिताः - अध्याय ३९

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


वृश्चिकवृषप्रवेशे भानोः ये बादरायणेनोक्ताः । ग्रीष्मशरत्सस्यानां सदसद्योगाः कृताः त इमे ॥१॥

भानोः अलिप्रवेशे केन्द्रैः तस्मात्शुभग्रहाक्रान्तैः । बलवद्भिः सौम्यैः वा निरीक्षिते ( निरीक्षितैः) ग्रैष्मिकविवृद्धिः ॥२॥

अष्टमराशिगतेऽर्के गुरुशशिनोः कुंभसिंहसंस्थितयोः ( स्थितयोः) । सिंहघटसंस्थयोः वा निष्पत्तिः ग्रीष्मसस्यस्य ॥३॥

अर्कात् सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः । व्ययगतयोः अपि तद्वन् निष्पत्तिः अतीव गुरुदृष्ट्या ॥४॥

शुभमध्येऽलिनि सूर्याद् गुरुशशिनोः सप्तमे परा संपत् । अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥५॥

लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः । सस्यस्य परा संपत् कर्मणि जीवे गवां चाग्र्या ॥६॥

कुंभे गुरुः गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे । निष्पत्तिः अस्ति महती पश्चात् परचक्रभयरोगम् ॥७॥

मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः । पापः सप्तमराशौ जातं जातं विनाशयति ॥८॥

अर्थस्थाने क्रूरः सौम्यैः अनिरीक्षितः प्रथमजातम् । सस्यं निहन्ति पश्चादुप्तं निष्पादयेद् व्यक्तम् ॥९॥

जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य । सस्यविपत्तिं कुरुतः सौम्यैः दृष्टौ न सर्वत्र ॥१०॥

वृश्चिकसंस्थादर्कात् सप्तमषष्ठौपगौ यदा क्रूरौ । भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥११॥

विधिनानेनैव रविः वृषप्रवेशे शरत्समुत्थानाम् । विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ञैः ॥१२॥

त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽपि वा विचरन् । ग्रैष्मिक ( ग्रष्मिक) धान्यं कुरुते समर्घं ( समर्थं) अभयौपयोग्यं च ॥१३॥

कार्मुकमृगघटसंस्थः शारदसस्यस्य ( शारदस्य) तद्वदेव रविः । संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ( यागात्) ॥१४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP