संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ३८

बृहत्संहिताः - अध्याय ३८

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


रजोलक्षणं

कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन । अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः ॥१॥

यस्याम् दिशि धूमचयः प्राक् प्रभवति नाशमेति वा यस्याम् । आगच्छति सप्ताहात् तत्र एव भयं न सन्देहः ॥२॥

श्वेते रजोघनौघे पीडा स्यान् मन्त्रिजनपदानां च । नचिरात् प्रकोपमुपयाति शस्त्रमतिसग़्कुला सिद्धिः ॥३॥

अर्कोदये विजृंभति यदि दिनमेकं दिनद्वयं वापि । स्थगयन्न् इव गगनतलं भयमत्युग्रं निवेदयति ॥४॥

अनवरतसञ्चयवहं रजनीमेकां प्रधाननृपहन्तृ । क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम् ॥५॥

रजनीद्वयं विसर्पति यस्मिन् राष्ट्रे रजोघनं बहुलम् । परचक्रस्य आगमनं तस्मिन्न् अपि सन्निबोद्धव्यम् ॥६॥

निपतति रजनीत्रितयं चतुष्कमपि अन्नरसविनाशाय । राज्ञां सैन्यक्षोभो रजसि भवेत् पञ्चरात्रभवे ॥७॥

केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि । शिशिरादन्यत्रर्तौ फलमविकलमाहु आचार्याः ॥८॥

निर्घातलक्षणाध्यायः

पवनः पवनाभिहतो गगनादवनौ यदा समापतति । भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥१॥

अर्कोदयेऽधिकरणिकनृपधनियोधांगनावणिग्वेश्याः । आप्रहरांशेऽजाविकमुपहन्यात्शूद्रपौरांश्च ॥२॥

आमध्याह्नाद् राजोपसेविनो ब्राह्मणांश्च पीडयति । वैश्यजलदां तृतीये चौरान् प्रहरे चतुर्थे तु ॥३॥

अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि । रात्रौ द्वितीययामे पिशाचसंघान् निपीडयति ॥४॥

तुरगकरिणः तृतीये विनिहन्याद् यायिनश्चतुर्थे च । भैरवजर्जरशब्दो याति यतः तां दिशं हन्ति ॥५॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP