संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय २६

बृहत्संहिताः - अध्याय २६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


आषाढ्यां समतुलिताधिवासितानाम् । अन्येद्युः यदधिकतामुपैति बीजम् । तद्वृद्धिः भवति न जायते यदूनं । मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय ॥१॥( मन्त्र)

स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती । दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि ॥२॥

येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणाः तथा । उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ॥३॥

यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु । यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम् ॥४॥

ब्रह्मणो दुहितासि त्वमादित्यैति प्रकीर्तिता । काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला ॥५॥

क्षौमं चतुःसूत्रकसन्निबद्धं । षडंगुलं शिक्यकवस्त्रमस्याः । सूत्रप्रमाणम् च दशांगुलानि । षड् एव कक्ष्यो भयशिक्यमध्ये ॥६॥ ( कक्षो)

याम्ये शिक्ये कांचनं सन्निवेश्यं । शेषद्रव्याणि उत्तरेऽंबूनि चैव । तोयैः कौप्यैः सेन्धवैः सारसैश्च । वृष्टिः हीना मध्यमा चोत्तमा च ॥७॥ ( चैवं) ( स्यन्दिभिः) ( वर्।वृद्धिः)

दन्तैः नागा गोहयाद्याश्च लोम्ना । हेम्ना भूपाः शिक्थकेन द्विजाद्याः । तद्वद् देशा वर्षमासा दिशश्च । शेषद्रव्याणि आत्मरूपस्थितानि ॥८॥

हैमी प्रधाना रजतेन मध्या तयोः अलाभे खदिरेण कार्या । विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद् वितस्तिः ॥९॥

हीनस्य नाशोऽभ्यधिकस्य वृद्धिः तुल्येन तुल्यं तुलितं तुलायाम् । एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥१०॥

स्वातावषाढास्वथ रोहिणीषु । पापग्रहा योगगता न शस्ताः । ग्राह्यं तु योगद्वयमपि उपोष्य । यदाधिमासो द्विगुणीकरोति ॥११॥

त्रयोऽपि योगाः सदृशाः फलेन । यदा तदा वाच्यमसंशयेन । विपर्यये यत्त्विह रोहिणीजं । फलं तदेवाभ्यधिकं निगद्यम् ॥१२॥

निष्पत्तिः अग्निकोपो वृष्टिः मन्दाथ मध्यमा श्रेष्ठा । बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ॥१३॥

वृत्तायामाषाढ्याम् कृष्णचतुर्थ्यामजैकपादर्क्षे । यदि वर्षति पर्जन्यः प्रावृट् शस्ता न चेन् न ततः ॥१४॥

आषाढ्याम् पौर्णमास्यां तु यद्यैशानोऽनिलो भवेत् । अस्तं गच्छति तीक्ष्णांशौ सस्यसंपत्तिरुत्तमा ॥१५॥seprte

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP