संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १६

बृहत्संहिताः - अध्याय १६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


प्रान् नर्मदार्धशोणौड्रवंगसुह्माः कलिंगबाह्लीकाः ॥ शकयवनमाधशबरप्राग्ज्योतिषचीनकांबोजाः॥१॥

मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च ॥ द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः ॥२॥

चंपौदुंबरकौशांबिचेदिविन्ध्याटवीकलिंगाश्च ॥ पुण्ड्रा गोलांगूलश्रीपर्वतवर्धमानानि ( मानाश्च) ॥३॥

इक्षुमतीत्यथ तस्करपारतकान्तारगोबीजानाम् ॥ तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥४॥

भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् ॥ व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी ॥५॥

गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः ( खाराः) ॥ वनवासितंगणहलस्त्रीराज्यमहार्णवद्वीपाः ॥६॥

मधुररसकुसुमफलसलिललवणमणिशंखमौक्तिकाब्जानाम् ॥ शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥७॥

सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् ॥ शृंगिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥८॥

शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ॥ निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥९॥

मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ॥ उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥१०॥

द्रविडविदेहान्ध्राश्मकभासापर ( पुर) कौंकणाः समन्त्रिषिकाः ॥ कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसंकरिणः ( संकरजाः) ॥१॥

( नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः ॥ ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलम् ॥१२॥

नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्तानां ( वार्त्तानां) ॥ आटविकदुर्गकर्वटवधिक ( वधक) नृशंसावलिप्तानाम् ॥१३॥

नरपतिकुमारकुञ्जरदांभिकडिंभाभिघातपशुपानाम् ॥ रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ॥१४॥

कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ॥ शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः ॥१५॥

लोहित्यः सिन्धुनदः सरयूर्गांभीरिका रथाख्या च ॥ गंगाकौशिक्याद्याः सरितो वैदेहकांबोजाः ॥१६॥

मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ॥ सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥१७॥

उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ॥ आलेख्यशब्दगणितप्रसाधकायुष्यशिल्पज्ञाः ॥१८॥

चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ॥ दूतनपुंसकहास्यज्ञभूततन्त्रेन्द्रजाजज्ञाः ॥१९॥

आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ॥ व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ॥२०॥

सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः ॥ स्रुघ्नौदीच्य ( नोदीच्य) विपाशासरित्शतद्रू रमठशाल्वाः ( साल्वाः) ॥२१॥

त्रैगर्तपौरवांब ( बांब) ष्ठपारता वाटधानयौधेयाः ॥ सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ॥२२॥

हस्त्यश्वपुरोहितभूपमन्त्रिमांगल्यपौष्टिकासक्ताः ॥ कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ॥२३॥

पौरमहाधनशब्दार्थवेदविदुषोऽभिचारनीतिज्ञाः ॥ मनुजेश्वरोपकरणम् छत्रध्वजचामराद्यं च ॥२४॥

शैलेयकु ( क) ष्ठमांसीतगरसरसेन्धवानि वल्लीजम् ॥ मधुररसमधूच्छिष्टानि चोरकश्चेति जीवस्य ॥२५॥

तक्षशिलमर्तिकावत ( मार्तिकावत) बहुगिरिगान्धारपुष्कलावतकाः ॥ प्रस्थलमालवकैकयदाशार्णौशीनराः शिबयः ॥२६॥

ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च॥ रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥२७॥

सुरभिकुसुमानुलेपनमणिवज्रविभूषणांबुरुहशय्याः ॥ वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥२८॥

उद्यानसलिलकामुकयशःसुखौदार्यरूपसंपन्नाः ॥ विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजाः त्रिफलाः ॥२९॥

कौशेयपट्टकंबलपत्रौर्णिकरोध्रपत्रचोचानि ॥ जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥३०॥

आनर्तार्बुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः ॥ नष्टा यस्मिन् देशे सरस्वती पश्चिमो देशः ॥३१॥

कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः ॥ खलमलिननीचतैलिकविहीनसत्त्वौपहतपुंस्त्वाः ॥३२॥

बान्धन ( बन्धन) शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः ॥ गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः ॥३३॥

कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ॥ खरकरभचणकवातल ( वातुल) निष्पावाश्चार्कपुत्रस्य ॥३४॥

गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः ॥ गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलांगाः ॥३५॥

कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ॥ खरचरनियुद्धवित्तीव्ररोषगर्त्ताश्रया ( भाशया) नीचाः ॥३६॥

उपहतदांभिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे ॥ धर्मेण च संत्यक्ता माषतिलाश्चार्कशशिशत्रोः ॥३७॥

गिरिदुर्गपह्लवश्वेतहूणचोलावगाणमरुचीनाः ॥ प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ॥३८॥

परदारविवादरताः पररन्ध्रकुतूहला मदोत्सिक्ताः ॥ मूर्खाधार्मिकविजिगीषवश्च केतोः समाख्याताः ॥३९॥

उदयसमये यः स्निग्धांशुः महान् प्रकृतिस्थितो ॥ यदि च न हतो निर्घातौल्कारजोग्रहमर्दनैः ॥

स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः ॥ स भवति शिवः तेषां येषां प्रभुः परिकीर्तितः ॥४०॥

अभिहितविपरीतलक्षणे ( लक्षनैः) क्षयमुपगच्छति तत्परिग्रहः ॥ डमरभयगदातुरा जना नरपतयश्च भवन्ति दुःखिताः ॥४१॥

यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा ॥ भवति जनपदस्य चाप्यवृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु ॥४२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP