संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय १२

बृहत्संहिताः - अध्याय १२

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


समुद्रोऽन्तः शैलैः मकरनखरोत्खातशिखरैः ॥ कृतः तोयोच्छित्त्या सपदि सुतरां येन रुचिरः ॥१॥

पतन् मुक्तामिश्रैः प्रवरमणिरत्नांबुनिवहैः ॥ सुरान् प्रत्यादेष्टुं मित ( सित) मुकुटरत्नान् इव पुरा ॥२॥

येन चांबुहरणेऽपि विद्रुमैः भूधरैः समणिरत्नविद्रुमैः॥ निर्गतैः तदुरगैश्च राजितः सागरोऽधिकतरं विराजितः ॥३॥

प्रस्फुरत्तिमिजलेभजिह्मगः क्षिप्तरत्ननिकरो महोदधिः॥ आपदां पदगतोऽपि यापितो येन पीतसलिलोऽमरश्रियम् ॥४॥

प्रचलत्तिमिशुक्तिजशंखचितः सलिलेऽपहृतेऽपि पतिः सरिताम्॥ सतरंगसितोत्पलहंसभृतः सरसः शरदीव विभर्ति रुचिं ( रुचं) ॥५॥

तिमिसितांबुधरं मणितारकं स्फटिकचन्द्रमनंबुशरद्द्युतिः॥ फणिफणोपलरश्मिशिखिग्रहं कुटिलगेशवियग चकार यः ॥६॥

दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच् चलत्शृंगमुद्भ्रान्तविद्याधरांसावसक्तप्रियाव्यग्रदत्तांकदेहावलंबांबरात्य्- ( राभि) उच्छ्रितोद्धूयमानध्वजैः शोभितम्॥ करिकटमदमिश्ररक्तावलेहानुवासानुसारिद्विरेफावलीनोत्तमांगैः कृतान् बाणपुष्पैः इवोत्तंसकान् धारयद्भिः मृगेन्द्रैः सनाथीकृतान्तर्दरीनिर्झरम्॥ गगनतलमिवोल्लिखन्तं प्रवृद्धैः गजाकृष्टफुल्लद्रुमत्रासविभ्रान्तमत्तद्विरेफावलीहृष्ट ( गीत) मन्द्रस्वनैः शैलकूटैः तरक्षर्क्षशार्दूलशाखामृगाध्यासितैः॥ रहसि मदनसक्तया रेवया कान्तयेवोपगूढं सुराध्यासितोद्यानम् अंभोऽशनानन्नमूलानिलाहारविप्रान्वितं विन्ध्यमस्तंभयद् यश्च तस्योदयः श्रूयताम् ॥७॥

उदये च मुनेः अगस्त्यनाम्नः कुसमायोगमलप्रदूषितानि॥ हृदयानि सतामिव स्वभावात् पुनः अंबूनि भवन्ति निर्मलानि ॥८॥

पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णती सस्वनहंसपंक्तिम्॥ तांबूलरक्तोत्कषिताग्रदन्ती विभाति योषा इव शरत् ( सरित्) सहासा ॥९॥

इन्दीवरासन्नसितोत्पलान्विता शरद् ( सरित्) भ्रमत्षट्पदपंक्तिभूषिता ॥॥ सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषा इव विभाति सस्मरा ॥१०॥

इन्दोः पयोदविगमोपहितां विभूतिं द्रष्टुं तरंगवलया कुमुदं निशासु उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवासिततारकान्तम् ॥११॥

नानाविचित्रांबुजहंसकोककारण्डवापूर्णतडागहस्ता ॥ रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्घमगस्त्यनाम्ने ॥१२॥

सलिलममरपाज्ञया उज्झितं यद् धनपरिवेष्टितमूर्तिभिः भुजंगैः ॥ फणिजनितविषाग्निसंप्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन ॥१३॥

स्मरणादपि पापमपाकुरुते किमुत स्तुतिभिः वरुणांगरुहः ॥ मुनिभिः कथितोऽस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥१४॥

संख्याविधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ञः ॥ तगौज्जयिन्यां ( उज्जयन्यां) अगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य ॥१५॥

ईषत्प्रभिन्नेऽरुणरश्मिजालैः नैशेऽन्धकारे दिशि दक्षिणस्याम् ॥ सांवत्सरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत् ॥१६॥

कालोद्भवैः सुरभिभिः कुसुमैः फलैश्च ॥ रत्नैश्च सागरभवैः कनकांबरैश्च ॥ धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैः ॥ दध्यक्षतैः सुरभिधूपविलेपनैश्च ॥१७॥

नरपतिः इममर्घं श्रद्दधानो दधानः ॥ प्रविगतगददोषो निर्जितारातिपक्षः॥

भवति यदि च दद्यात् सप्त वर्षाणि सम्यग् ॥ जलनिधिरशनायाः ( रसनायाः) स्वामितां याति भूमेः ॥१८॥

द्विजो यथालाभमुपाहृतार्घः प्राप्नोति वेदान् प्रमदाश्च पुत्रान् ॥ वैश्यश्च गां भूरि धनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ॥१९॥

रोगान् करोति परुषः कपिलः त्ववृष्टिं ॥ धूम्रो गवामशुभकृत् स्फुरणो भयाय ॥

माञ्जिष्ठरागसदृशः क्षुधमाहवांश्च ॥ कुर्यादणुश्च पुररोधमगस्त्यनामा ॥२०॥

शातकुंभसदृशः स्फटिकाभः तर्पयन्न् इव महीं किरणाग्रैः ( किरणौघैः) ॥ दृश्यते यदि तदा ( ततः) प्रचुरान्ना भूः भवत्यभयरोगजनाढ्या ॥२१॥

उल्कया विनिहतः शिखिना वा क्षुद्भयं मरकमेव विधत्ते ( धत्ते) ॥ दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥२२॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP