संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ११

बृहत्संहिताः - अध्याय ११

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च ॥ अन्यांश्च बहून् दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥१॥

दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम् ॥ दिव्यान्तरिक्षभौमाः त्रिविधाः स्युः केतवो यस्मात् ॥२॥

अहुताशेऽनलरूपं यस्मिं तत्केतुरूपमेवोक्तम् ॥ खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥३॥

ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षाः ते ॥ दिव्या नक्षत्रस्था भौमाः स्युः अतोऽन्यथा शिखिनः ॥४॥

शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् ॥ बहुरूपमेकमेव प्राह मुनिः नारदः केतुम् ॥५॥

यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् ॥ उदयास्तमयैः स्थानैः स्पर्शैः अधूमनैः वर्णैः ॥

यावन्त्यहानि दृश्यो मासाः तावन्त एव फलपाकः ॥ मासैः अब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः ॥६॥

ह्रस्वः तनुः प्रसन्नः स्निग्धः त्वृजुः अचिरसंस्थितः शुक्लः ॥ उदितोऽथवाभिवृष्टः ( वाप्यभिदृष्टः) सुभिक्षसौख्यावहः केतुः ॥७॥

उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ॥ इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥८॥

हारमणिहेमरूपाः किरणाख्याः पंचविंशतिः सशिखाः ॥ प्रागपरदिशोः दृश्या नृपतिविरोधावहा रविजाः ॥९॥

शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ॥ आग्नेय्यां दृश्यन्ते तावन्तः तेऽपि शिखिभयदाः ॥१०॥

वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः ॥ दृश्यन्ते याम्यायां जनमरकावेदिनः ते च ॥११॥

दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः ॥ क्षुद्भयदा द्वाविंशतिः ऐशान्यामंबुतैलनिभाः ॥१२॥

शशिकिरणरजतहिमकुदकुमुन्दकुसुमोपमाः सुताः शशिनः ॥ उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥१३॥

ब्रह्मसुत एक एव त्रिशिखो वर्णैः त्रिभिः युगान्तकरः ॥ अनियतदिक्संप्रभवो विज्ञेयो ब्रह्मदण्डाख्यः ॥१४॥

शतमभिहितमेकसमेतमेतदेकेन विरहितानि अस्मात् ॥ कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥१५॥

सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ॥ विपुलसिततारकाः ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥१६॥

स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चरांगरुहाः ॥ अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥१७॥

विकचा नाम गुरुसुताः सितएकताराः शिखापरित्यक्ताः ॥ षष्टिः पंचभिः अधिका स्निग्धा याम्याश्रिताः पापाः ॥१८॥

नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः ॥ बुधजाः तस्करसंज्ञाः पापफलाः त्वेकपंचाशत् ॥१९॥

क्षतजानलानुरूपाः त्रिचूलताराः कुजात्मजाः षष्टिः ॥ नाम्ना च कौंकुमाः ते सौम्याशासंस्थिताः पापाः ॥२०॥

त्रिंशत्यधिका राहोः ते तामसकीलका इति ख्याताः ॥ रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥२१॥

विंशत्यधिकमन्यत्शतमग्नेः विश्वरूपसंज्ञानाम् ॥ तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥२२॥

श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः ॥ अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ॥२३॥

तारापुञ्जनिकाशा गणका नाम प्रजापतेः अष्टौ ॥ द्वे च शते चतुरधिके चतुरस्रा ( चतुरश्रा) ब्रह्मसन्तानाः ॥२४॥

कंका नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः ॥ शशिवत्प्रभासमेताः तीव्रफलाः केतवः प्रोक्ताः ॥२५॥

षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ॥ पुण्ड्रा ( चण्डा) भयप्रदाः स्युः विरूपताराश्च ते शिखिनः ॥२६॥

शुक्रविपुलएकतारा नव विदिशां केतवः समुत्पन्नाः ॥ एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥२७॥

उदगायतो महान् स्निग्धमूर्तिः अपरोदयी वसाकेतुः ॥ सद्यः करोति मरकं सुभिक्षमपि उत्तमं कुरुते ॥२८॥

तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः ॥॥ स्निग्धः तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥२९॥

दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः ॥ प्रान्नभसोऽर्धविचारी क्षुत्मरकावृष्टिरोगकरः ॥३०॥

प्राग् वैश्वानर ( वश्वानर, वैस्वानर) मार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः ॥ नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ॥३१॥

अपरस्यां चलकेतुः शिखया याम्याग्रयांगुलौच्छ्रितया ॥ गच्छेद् यथा यथोदक् तथा तथा दैर्घ्यमायाति ॥३२॥

सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ॥ नभसोऽर्धमात्रमित्वा याम्येनास्तम् समुपयाति ॥३३॥

हन्यात् प्रयागकूलाद् यावदवन्तीं च पुष्करारण्यं ॥ उदग् अपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ॥३४॥

अन्यान् अपि स देशान् क्वचित् क्वचिद् धन्ति रोगदुर्भिक्षैः ॥ दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः ॥३५॥

प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुः अन्यश्च ॥ क इति युगाकृतिः अपरे युगपत्तौ सप्तदिनदृश्यौ ॥३६॥

स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः ॥ दश वर्षाणि उपतापं जनयति शस्त्रप्रकोपकृतम् ॥३७॥

श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः ॥ विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥३८॥

आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ॥ ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥३९॥

ध्रुवकेतुः अनियतगतिप्रमाणवर्णाकृतिः भवति विष्वक् ॥ दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥४०॥

सेनांगेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ॥ गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥४१॥

कुमुद इति कुमुदकान्तिः वारुण्यां प्राक्षिखो निशामेकाम् ॥ दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥४२॥

सकृदेकयामदृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः ॥ ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ॥४३॥

उदयन्न् एव सुभिक्षं चतुरो मासान् करोत्यसौ सार्धान् ॥ प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥४४॥

जलकेतुः अपि च पश्चात् स्निग्धः शिखयापरेण चौन्नतया ॥ नव मासान् स सुभिक्षं करोति शान्तिं च लोकस्य ॥४५॥

भवकेतुः एकरात्रं दृश्यः प्राक् सूक्ष्मतारकः स्निग्धः ॥ हरिलांगुलौपमया प्रदक्षिणावर्तया शिखया ॥४६॥

यावत एव मुहूर्तान् दर्शनमायाति निर्दिशेत्मासान् ॥ तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान् रोगान् ॥४७॥

अपरेण पद्मकेतुः मृणालगौरो भवेन् निशामेकाम् ॥ सप्त करोति सुभिक्षं वर्षाणि अतिहर्षयुक्तानि ॥४८॥

आवर्त इति निशार्धे सव्यशिखोऽरुणनिभोऽपरे स्निग्धः ॥ यावत् क्षणान् स दृश्यः तावन् मासान् सुभिक्षकरः ॥४९॥

पश्चात् सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः ॥ आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ॥५०॥

यावत एव मुहूर्तान् दृश्यो वर्षाणि हन्ति तावन्ति ॥ भूपान् शस्त्रनिपातैरुदयर्क्षं चापि पीडयति ॥५१॥

य शस्ताः तान् हित्वा केतुभिः आधूपिते ऽथवा स्पृष्टे ॥ नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥५२॥

अश्विन्यामश्मकपं भरणीषु किरातपार्थिवं हन्यात्॥ बहुलासु कलिंगेशं रोहिण्यां शूरसेनपतिम् ॥५३॥

औशीनरमपि सौम्ये जलजाजीवाधिपं तथार्द्रासु ॥ आदित्येऽश्मकनाथान् पुष्ये मघधाधिपं हन्ति ॥५४॥

असिकेशं भौजंगे पित्र्ये अंगं पाण्ड्यनाथमपि भाग्ये ॥ औज्जयिनिक मार्यम्णे सावित्रे दण्डकाधिपतिम् ॥५५॥

चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् तज्ञः ॥ काश्मीरककांबोजौ नृपती प्राभञ्जने न स्तः ॥५६॥

इक्ष्वाकुरलकनाथः ( नाथौ, नाथो) च हन्यते यदि भवेद् विशाखासु ॥ मैत्रे पुण्ड्राधिपतिः ज्येष्ठासु च सार्वभौमवधः ॥५७॥

मूलेऽन्ध्रमद्रकपती जलदेवे काशिपो मरणमेति ॥ यौधेयकार्जुनायनशिविचैद्यान् वैश्वदेवे च ॥५८॥

हन्यात् कैकयनाथं पांचनदं सिंहलाधिपं वांगम् ॥ नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान् क्रमशः ॥५९॥

उल्काभिताडितशिखः शिखी शिवः शिवतरोऽतिदृष्तो अभिवृष्टो यः ॥ अशुभः स एव चोलावगाणसितहूणचीनानाम् ॥६०॥

नम्रा यतः शिखिशिखाभिसृता यतो वा ॥ ऋक्षं च यत् स्पृशति तत् कथितांश्च देशान् ॥

दिव्यप्रभावनिहतान् स यथा गरुत्मान् ॥ भुंक्ते गतो नरपतिः परभोगिभोगान् ॥६१॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP