संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ७

बृहत्संहिताः - अध्याय ७

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


नौत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् । जलदहनपवनभयकृद् धान्यार्घक्षयविवृद्धौ वा ॥१॥

विचरन् श्रवणधनिष्ठाप्रजापत्येन्दुवैश्वदेवानि ( विश्वदैवानि) । मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥२॥

रौद्रादीनि मघान्तानि उपाश्रिते चन्द्रजे प्रजापीडा । शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥३॥

हस्तादीनि चरन् ( विचरन्) षडृक्षाणि उपपीडयन् गवामशुभः । स्नेहरसार्घविवृद्धिं करोति चौर्वीं प्रभूतान्नाम् ॥४॥

आर्यम्णं हौतभुजं भद्रपदामुत्त्ररां यमेशं च । चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसंक्षयकृत् ॥५॥

आश्विनवारुणमूलानि उपमृद्नन् रेवतीं च चन्द्रसुतः । पण्यभिषग्नौजीविकसलिलजतुरगौपघातकरः ॥६॥

पूर्वाद्य्वृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् । क्षुत्शस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥७॥

प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ॥८॥

प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि ( दैवानि) ।

संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥९॥

योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः ॥॥ घोरा श्रवणः त्वाष्टृअं वसुदैवं ( देवं) वारुणं चैव ॥१०॥

पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥११॥

चत्वारिंशत् ( ४०) त्रिंशद् ( ३०) द्विसमेता विंशति ( २२) द्विनवकं च । नव मासार्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥१२॥

प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । संक्षिप्तमिश्रयोः मिश्रमेतदन्यासु विपरीतम् ॥१३॥

ऋज्वीअतिवक्रावक्रा विकला च मतेन देवलस्यैताः । पंचचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥१४॥

ऋज्वी हिता प्रजानामतिवक्राऽर्घं गतिः विनाशयति । शस्त्रभयदा च वक्रा विकला भयरोगसंजननी ॥१५॥

पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु । वृष्तो भयाय जगतः शुभफलकृत् प्रोषितः तेषु ॥१६॥

कार्तिके ( कार्त्तिके) ऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति

रुद्धानि सौम्येऽस्त्रगते ( अस्तमिते) पुराणि यानि उद्गते तानि उपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ञाः ॥१७॥

हेमकान्तिः अथवा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमूर्तिः अलघुश्च हिताय व्यत्यये न शुभकृत्शशिपुत्रः ॥१८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP