फलदीपिकाः - चतुर्विंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


प्रष्टकवर्गफल

अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् ॥१॥

सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे ।

तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः ॥२॥

तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः ।

संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः ॥३॥

लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः ।

सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् ॥४॥

संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् ।

द्वादशेन हताच्छेषराशिं याते दिवाकरे ॥५॥

तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् ।

एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः ॥६॥

चन्द्रात्सुखफलैः पिन्डं हत्वा सारावशेषितम् ।

शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥७॥

चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे ।

मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः ॥८॥

भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् ।

बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च ॥९॥

गुरुस्थितसुतस्थाने यावतां विद्यते फलम् ।

शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥१०॥

गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै ।

क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥११॥

फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि ।

तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः ॥१२॥

शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः ।

हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥१३॥

लग्नादिमन्दान्तफलैक्यसंख्या- वर्षे विपत्तिस्तु तथार्कपुत्रात् ।

यावद्विलग्गान्तफलानि तस्मिन्- नाशो हि तद्योगसमानवर्षे ॥१४॥

अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् ॥१५॥

फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत् त्रिकोण शोधन त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।

एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् ॥१६॥

भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् ।

समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥१७॥

एकाधिपत्य शोधन त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् ।

क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥१८॥

ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ।

ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥१९॥

फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् ।

सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥२०॥

उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् ।

उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥२१॥

एकस्मिन् भवने शून्ये न संशोध्यं कदाचन ।

द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः ॥२२॥

शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् ।

ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥२३॥

राशि गुणक आउर ग्रह गुणक गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे ।

वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥२४॥

शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः ।

एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥२५॥

जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता ।

बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥२६॥

एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः ।

सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि ॥२७॥

द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् ।

सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः ॥२८॥

अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् ।

नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥२९॥

शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा ।

त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥३०॥

बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् ।

पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥३१॥

मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः ।

पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥३२॥

एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् ।

अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥३३॥

बलो बलिष्तो लवणागमोसुरो रागी मुररिः शिखरीन्द्रगाथया ।

भौमो गणेन्द्रो लघुभावतासुरो गोकर्णरक्ता तु पुरणर्मथिली ॥३४॥

रुद्रः परं गह्वरंभैरवस्थली रागी वली भास्वरगीर्भगाचलाः ।

गिरौ विवस्वान्बलवद्विवक्षया शुली मम प्रीतिकरोऽत्र तीर्थकृत् ॥३५॥

सर्वकर्मफलोपेतमष्टवर्गकमुच्यते ।

अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥३६॥

त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।

पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥३७॥

मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये ।

यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥३८॥

मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै ।

अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥३९॥

षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् ।

श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥४०॥

लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै ।

सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥४१॥

तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् ।

एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् ॥४२॥

शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् ।

पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥४३॥

संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह ।

तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥४४॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP