फलदीपिकाः - त्रयोविंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


प्रष्टकवर्ग गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै ।

अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् ॥१॥

आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् ।

तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र ॥२॥

पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः ।

ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्- गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे ॥३॥

गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् ।

नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे ॥४॥

तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात् पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः ।

तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे ॥५॥

सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् ।

पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा- मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः ॥६॥

मार्तान्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् ।

पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः ॥७॥

जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः ।

लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः ॥८॥

रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः ।

शताकारे जीवात्तदधनपरे ज्ञादुदयभात् कलाभूतानम्ये भृगुज चयखे सूर्यतनयः ॥९॥

इति निगदितमिष्टं नेष्टमन्यद्विशेषा- दलिकफलविपाकं जन्मिनां तत्र दद्युः ।

उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् ॥१०॥

कृवाष्टवर्ग द्युसदां क्रियादि- ष्वक्षैर्विंहीने मृतिरेकबिन्दोः ।

नाशो व्ययो भीतिभयार्थनारी- श्रीराज्यसिद्धिः क्रमशः फलानि ॥११॥

तत्तद्ग्रहाधिष्ठितसर्वराशीं- स्तत्संज्ञितं लग्नमिति प्रकल्प्य ।

तेभ्यः फलान्यष्टविधान्यभूवं- स्तत्तद्गृहाद्भा ववशाद्वदन्तु ॥१२॥

तत्तद्ग्रहर्क्षाशकतुल्यभांश स्थिता ग्रहाश्चारवशादिदानीम् ।

तथैव तद्भावसमुत्थितानि फलानि कुर्वन्ति शुभाशुभानि ॥१३॥

कृतेऽष्तवर्गे सति कारकर्क्षात्- यद्भावमुक्ताङ्कमुपैति खेटः ।

तद्भावपुष्टिं सशुभोऽशुभो वा करोत्यनुक्ते विपरीतमेव ॥१४॥

एकत्र भावे बहवो यदानी- मुक्ताङ्कगाश्चारवशाद्व्रजन्ति ।

पुष्णन्ति तद्भावफलानि सम्यक् तत्कारकात्तत्तनृपूर्वभावे ॥१५॥

बिन्दौ स्थिते तत्फलसिद्धिकाल विनिर्णयाय प्रहितेऽष्टवर्गे ।

भान्यष्टधा तत्र विभज्य कक्षा क्रमेण तेषां फलमाहुरन्ये ॥१६॥

प्रस्ताराष्टकवर्गः आलिख्य चक्रं नव पूर्वरेखा याम्योत्तरस्था दश च त्रिरेखाः ।

प्रस्तारकं षण्णवतिप्रकोष्ठं पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् ॥१७॥

होराशशीबोधनशुक्रसूर्य- भौमामरेन्द्राचिंतभानुपुत्राः ।

याम्यादिपङ्क्त्यष्टकराशिनाथाः क्रमेण तत्बिन्दुफलप्रदाः स्युः ॥१८॥

राश्य्ष्टभागप्रथमांशकाले शनिर्द्वितीये त्य् गुरुः फलाय ।

कक्षाक्रमेणैवमिहान्त्यभाग- काले विलग्नं फलदं प्रदिष्टम् ॥१९॥

सर्वग्रहाणां प्रहितेऽष्टवर्गे तत्कालराशिस्थितबिन्दुयोगे ।

अष्टाक्षसंख्याधिकविन्दवश्वेत् शुभं तदुने व्यसनं क्रमेण ॥२०॥

यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था यावन्तः शुभभवने हिमद्युतेर्वा ।

इत्थं तद्विदितमिहाधिके च तेभ्यः स्वस्त्यूने विपदिति सूचितं परेषाम् ॥२१॥

कर्तुः स्वजन्मसमयावसथग्रहाणां कृत्वाष्टवर्गकथिताक्षविधानमत्र ।

बह्वक्षयोगवशतः शुभराशिमास- भावग्रहस्थितिषु कर्मशुभं विदध्यात् ॥२२॥

पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्। नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् ॥२३॥

स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि । सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् ॥२४॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP