फलदीपिकाः - पञ्चदशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


भावचिन्ता भावाह् सर्वे शुभपतियुता वीक्षिता वा शुभेशै- स्तत्तद्भावाः सकलफलदाः पापदृग्योगहीनाः ।

पापाः सर्वे भवनपतयश्चेदिहाहुस्तथैव खेटैः सर्वैः शुभफलमिडं नीचमूढारिहीनैः ॥१॥

तत्तद्भावात् त्रिकोणे स्वसुखमदनभे चास्पदे सौम्ययुक्ते पापानां दृष्टिहीने भवनपसहिते पापखेटैरयुक्ते भावानां पुष्टिमाहुः सकलशुभकरीमन्यथा चेत्प्रणाशं ।

मिश्रं मिश्रैर्ग्रहेन्द्रैः सकलमपि तथा मुर्तिभावादिकानाम् ॥२॥

नाशस्थानगतो देवाकरकरैर्लुप्तस्तु युद्भावपो नीचारातिगृहं गतो यदि भवेत्सौम्यैरयुक्तेक्षितः ।

तद्भावस्य विनाशनं वितनुते तादृग्वधोऽन्योऽस्ति चेत् तद्भावोऽपि फलप्रदो न हि शुभश्चेन्नाशमुग्रग्रहः ॥३॥

लग्नादिभावाद्रिपुरन्ध्ररिःफे पापग्रहास्तद्भवनादिनाशम् ।

सौम्यास्तु नात्यन्तफलप्रदाः स्युर्भवादिकानां फलमेवमाहुः ॥४॥

यद्भावनाथो रिपुरन्ध्ररिःफे दुःस्थानपो यद्भवनस्थितो वा ।

तद्भावनाशं कथयन्ति तज्ज्ञाः शुभेक्षितस्तद्भवनस्य सौख्यम् ॥५॥

भावाधीशे च भाबे सति बलरहिते च ग्रहे कारकाख्ये पापान्तह्स्थे च पापैररिभिरपि सनेक्षिते नान्यखेटैः ।

पापैस्तद्बन्धुमृत्युव्ययभवनगतैस्तत्त्रिकोणस्थितैर्वा वाच्या तद्भावहानिः स्फुटमिह भवति द्वित्रिसंवादभावात् ॥६॥

तत्तद्भावपराभवेश्वरखरद्रेष्काणपा दुर्बला भावार्यष्टमकामगा निजदशायां भावनाशप्रदाः ।

पापा भावगृहात् त्रिशत्रुभवगाः केन्द्रत्रिकोणे शुभाः वीर्यढ्याः खलु भावनाथसुहृदो भावस्य सिद्धिप्रदाः ॥७॥

राश्तोजन्मविलग्नयोर्धृतिपतिर्भृत्युस्थतद्वीक्षकौ मन्दः क्रूरदृगाणपो गुलिकपस्तैर्युक्तराश्यंशपा ।

राहुश्चैष सुदुर्बलः स जननेभावानभीष्टस्थितः पापालोकितसंयुतो निजदशायां भावनाशावहाः ॥८॥

भावस्योदयपाश्रितस्य कुशलं यद्भावपेनोदय- स्वामी तिष्ठति संयुतोऽपि कलयेत्तद्भावजातं फलम् ।

दुःस्थाने विपरीतमेतदुदितं भावेश्वरे दुर्बले दोषोऽतीव भवेद्बलेन सहिते दोषाल्पता जल्पिता ॥९॥

यद्भावेष्वशुभोऽपि वोदयपतिस्तद्भाववृद्धिं दिशे- द्दुःस्थानाधिपतिः स चेद्यदि तनोः प्राबल्यमन्यस्य न ।

अत्रोदाहरणं कुजे सुतगते सिंहे बुषे वा स्थिते पुत्राप्तिं शुभवीक्षिते भुटिति तत्प्राप्तिं वदन्त्युत्तमाः ॥१०॥

द्विस्थानाधिपतित्वमस्ति यदि चेन्मुख्यं त्रिकोणर्क्षजं तस्यार्द्धं स्वगृहेऽथ पूर्वमुभयोर्यत्तदृषादौ वदेत् ।

पश्चद्भावमिहापरार्द्धसमये युग्मे गृहे युग्मजं त्वोजस्थे सति चौजभावजफलं शंसन्ति केचिज्जनाः ॥११॥

यद्भावेशस्याधिशत्रुग्रहो वा यो वा खेटो बिन्दुशून्यर्क्षयुक्तः ।

तत्तत्पाके मूर्तिभावादिकानां नाशं क्रूयादृऐववित्प्राश्रिकाय ॥१२॥

स्वोच्चे सुहृत्क्षेत्रगतो ग्रहेन्द्रः षड्भिर्बलैर्मुख्यबलान्वितोऽपि ।

सन्धौ स्थितः सन्नफलप्रदः स्यत् एवं विचिन्त्यात्र वदेद्विपाके ॥१३॥

भावेषु भावस्फुटतुल्भागस्त- द्भावजं पूर्णफलं विधत्ते ।

सन्धौ फलं नास्ति तदन्तराले चिन्त्योऽनुपातः खलु खेचराणम् ॥१४॥

सूर्यादात्मपितृप्रभावनिविजां शक्तिं श्रियं चिन्तयेत् चेतोबुद्धिनृपप्रसादजननीसंपत्करश्चन्द्रमाः ।

सत्वं रोगगुणानुजावनिरिपुज्ञातीन्धरासूनुना विद्याबन्धुविवेकमातुलसुहृद्वाक्कर्मकृद्बोधनः ॥१५॥

प्रज्ञावित्तशरीरपुष्टितनयज्ञानानि वागीश्वरात् पत्नीवाहनभूषणानि मदनव्यापारसौख्यं भृगोः ।

आयुर्जीवन्मृत्युकारणविपद्भृत्यांश्च मन्दाद्वदेत् सर्पेणैव पितामहंतु शिखिना मातामहं चिन्तयेत् ॥१६॥

द्युमणिरमन्त्री भूसुतः सौमसौम्यौ गुरुरिनतनयारौ भार्गवो भानुपुत्रः ।

दिनकरद्विजेजौ जीवभानुज्ञमन्दाः सुरगुरुरिनसूनुः कारकाः स्युविलग्नात् ॥१७॥

सुहृदरिपरकीयस्वर्क्षतुङ्गस्थितानां फलमनुपरिचिन्त्यं लग्नदेहादिभावैः ।

समुपचयविपत्ती सौम्यपापेषु सत्यः कथयति विपरीतं रिःफषष्टमेषु ॥१८॥

पापग्रहाः षष्ठमृतिव्ययस्था- स्तद्भाववृद्धिं कलयन्ति दोषैः ।

शुभास्तु तद्भावलयं हि तस्माच्छत्रवादि भावोत्फलप्रणाशः ॥१९॥

भावस्य यस्यैव फलं विचिन्त्यं भावं च तं लग्नमिति प्रकल्प्य ।

तस्माद्वदेद्द्वादशभावजानि फलानि तद्रूपधनादिकानि ॥२०॥

एवं हि तत्कारकतो विचिन्त्यं पितुश्च मातुश्च सहोदरस्य ।

तन्मातुलस्यापि सुतस्य पत्यु- र्भृत्यस्य सूर्यादिखगस्थितर्क्षात् ॥२१॥

सूर्यास्थितर्क्षाज्जनकस्वरूपं वृद्धिं द्वितीयेन तु तत्प्रकाशम् ।

तद्भ्रातरं तस्य गुणं तृतीयात् तन्मातरं चापि सुखं चतुर्थात् ॥२२॥

बुधिं प्रसादं सुतभाच्च षष्ठा- त्पीडा पितुर्दोषर्मारं च रोगम् ।

कामं मदं तस्य तु सप्तमेन दुःखं मृतिं मृत्युगृहात्तदयुः ॥२३॥

पुण्यं शुभं तत्पितरं शुभेन व्यापारमस्यैव हि कर्मभावात् ।

लाभं ह्युपान्त्यात् क्षयमन्त्य- भावाच्चन्द्रादिकानां फलमेवमाहुः ॥२४॥

तत्तद्भावात्कारकादेवमूह्यं तत्तन्मातृभ्रातृपित्रात्मजाद्यम् ।

तस्मिन् भावे कारके भावनाथे वीर्योपेते तस्य भावस्य सौखम् ॥२५॥

धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री कामे ।

शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥२६॥

लग्नेश्वरो यद्भवनेशयुक्तो यद्भावगस्तस्य फलं ददाति ।

भावे तदीशे बलभाजि तेन भावेन सौख्यं व्यसनं बलोने ॥२७॥

यद्भावप्रभुणा युतो बलवता मुख्याङ्गगो लग्नप- स्तद्भावानुभवं वितनुते यद्भावगस्तस्य च ।

संयुक्तो बलहीनभावपतिना निन्द्याङ्गभाजां फलं कुर्यात्तद्विपरीतमेवमुदितं सर्वेषु भावेष्वपि ॥२८॥

दुःस्थानपस्तदितरस्वगृहस्थितश्चेत् स्वक्षेत्रभावफलमेव करोति ।

नान्यति मन्दो मृगे सुतगृहे यदि पुत्रसिद्धिः षष्ठाधिपतकृतदोषफलं च नात्र ॥२९॥

राशौ स्थितिर्मिथो योगो दृष्तिः केन्द्रेषु संस्थितः ।

त्रिकोणे वा स्थितिः पञ्चप्रकारो बन्ध ईरितः ॥३०॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP