फलदीपिकाः - नवमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


राशिफल वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी ।

संचारशीलश्चपलोऽनृतोक्तिव्रर्णाण्किताण्गः क्रियभे प्रजातः ॥१॥

पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्- मध्यान्तसौख्यः प्रमदाप्रियश्च ।

स्यागी क्षमी क्लेससहश्च गोमान् पृष्ठास्यपश्वेर्ऽण्कयुतो पृषोत्थः ॥२॥

श्यमेक्षणः कुञ्चितमुर्द्धजः स्त्रीक्रीडानुरक्तश्च परेण्गितज्ञः ।

उत्तुण्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे ॥३॥

स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुण्गकटिर्धनाढ्यः ।

ह्लस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः ॥४॥

पिण्गोक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् ।

कुप्यत्यकार्ये वनशैलगामि मातुर्विधेयः स्थिरधीर्मृगेन्द्रे ॥५॥

स्रस्तांसबाहुः परवित्तगेहैः संपूजते सत्यरतः प्रियोक्तिः ।

व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थ्विच्चाल्पसुतोऽण्गनायाम् ॥६॥

चलत्कृशाण्गोऽल्पसुतोऽतोभक्तो देवद्विजानामटनो द्विनामा ।

प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी ॥७॥

वृत्तोरुजण्ढः पृथुनेत्रवक्षा रोगी शिशुत्वे गुरुतातहीनः ।

क्रूरक्रियो राजकुलाभिमुख्यः कीटेऽब्जरेखाण्कितपाणिपादः ॥८॥

दीर्घास्यकण्ठः पृथुकर्णनासः कर्मोद्यतः कुब्जतनुनृपेष्टः ।

प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता साम्नैकसाध्योऽश्विभवो बलाधयः ॥९॥

अधः कृशः सत्त्वयुतो गृहीत- वाक्योऽलसोऽगम्यजराण्गनेष्टः ।

धर्मध्वजो भाग्ययुतोऽटनश्च वातार्दितो नक्रभवो विलज्जः ॥१०॥

प्रच्छन्नपापो घटतुल्यदेहो विघातदक्षोऽध्वसहोऽल्पवित्तः ।

लुब्धः परार्थी क्षयवृद्धियुक्तो घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥११॥

भ्रत्यम्बुपानः समचारुदेहः स्वदारगस्तोयजवित्तभोक्ता ।

विद्वान्कृतज्ञोऽभिभवत्यमित्रान् शुबेक्षणो भाग्ययुतोऽन्त्यराशौ ॥१२॥

राशेः स्वभावाश्रयरूपर्वणान् ज्ञत्वानुरूपाणि फलानि तस्य ।

युक्त्त्या वदेदत्र फलं विलग्ने यच्चन्द्रलग्नेऽपि तदेव वाच्यम् ॥१३॥

प्रहे सति निजोच्चगे भवति रत्नगर्भधिपो महीपतिकृतस्तुतिर्महितसंपदामालयः ।

उदारगुणसंयुतो जयति विक्रमार्को यथा नये यशसि विक्रमे वितरणे धृतौ कौशले ॥१४॥

स्वमिन्दरगते ग्रहे प्रभुपरिग्रहादार्यतिं प्रभुत्वमपि वा गृहस्थतिमचञ्चलां प्राप्नुयात् ।

नवं भुवनमुर्वराक्षितिमुपैति काले स्वके जने बहुमातिं पुनः सकलनष्टवस्तून्यपि ॥१५॥

ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः कार्यस्य सिर्द्धि नवसौहृदं च ।

सत्पुत्रजायाधनधान्यभाग्यं ददात्ययं सर्वजनानुकूल्यम् ॥१६॥

गते ग्रहे शत्रुगृहं निकृष्टतां परान्नवृत्ति परमन्दिरस्थितिम् ।

अर्किचनत्वं रिपुपीडनं सदा स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् ॥१७॥

नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः ।

नीचाश्रयं कीकटदेशवासं मृत्यत्वमध्वानमनर्थकार्यम् ॥१८॥

ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैः प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम् ।

समर्क्षस्थः खेतो न कलयति वैशेषिकफलं सुखम् वा दुःखं या जनयति यथापूर्वमचलम् ॥१९॥

वक्रं गतः स्वोच्चफलं विदध्या त्सपत्ननीचर्क्षगतोऽपि खेतः ।

वर्गोत्तमंशस्थिखेचरोऽपि स्वक्षेत्रगस्योक्तफलानि तद्वत् ॥२०॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP