फलदीपिकाः - पंचमोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


कर्माजीव प्रकरण अर्थाप्ती कथयेद्विलग्नशशिनोः प्राबल्यतः खेचरेः कर्मस्थैः पातृमातृशात्रवसुहृद्ब्र्हात्रादिभः स्त्रीधनात् ।

भृत्याद्वा दिननाथलग्नशशिनां मध्ये बलीयांस्ततः कर्मेशस्थनवाम्शराशिपवशाद्वृत्तिं जगुस्तद्विदः ॥१॥

फलद्रुमैर्मन्त्रजपश्च शाठ्याद्द्यूतानृतैः कंबलभेषजाद्यैः ॥

द्यातुक्रियाद्वा क्षितिपालपूज्याज्जीवत्यसौ पङ्कजवल्लभांशे ॥२॥

जलोद्भवानां क्रयविक्रयेण कृषिक्रियागोमहिषीसमुत्थैः ।

तीर्थाटनाद्वा वनिताश्रयाद्वा निशाकरांशे वसनक्रयाद्वा ॥३॥

भौमांशके धातुरणप्रहारैर्महानसाद्भूमिवशात्सुवर्णात् ।

परोपतापायुधसाहसैर्वा म्लेच्छाश्रयात्सूचकचोरवृत्या ॥४॥

काव्यागमैर्लेखकलिप्युपायैर्ज्योतिर्गणज्ञानवशाद्बुधांशे ।

परार्थवेदाध्ययनाज्जपाच्च पुरोहितव्याजवशात्प्रवृत्तिः ॥५॥

जीवांशके भूसुरदेवतानां समाश्रयाद्भूमिपतिप्रसादात् ।

पुराणशास्त्रागमनीतिमार्गाद्धर्मोपदेशेन कुसीदवृत्या ॥६॥

स्त्रीसंश्रयाद्गोमहिषीगजाश्वैस्तौर्यत्रिकैर्वा रजतैश्च गन्धैः ।

क्षीराद्यलङ्कारपटीपटद्यैः शुक्रांशकेऽमात्यगुणैः कवित्वात् ॥७॥

शन्यंशके मूलफलैः श्रमेण प्रेष्यैः खलैनीर्चधनैः कुधान्यैः ।

भारोद्वहात्कुत्सिरमार्गवृत्या शिल्पादिभिर्दारुमयैर्वधाद्यैः ॥८॥

अंशेशे बलवत्ययत्नसंप्राप्तिं बलोनेशपे स्वल्पं प्रोक्तफलं भवेदुदयतः कर्मर्क्षदेशे फलम् ।

अंशस्योक्तदिशं वदेत्पतियुते दृष्टे स्वदेशे फलं सत्यन्यैः परदेशजं तदधिपस्यांशे स्वदेशे स्थिरे ॥९॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP