फलदीपिकाः - चतुर्थोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


ग्रह बल वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् ।

निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्ध्रिवृधद्ध्या क्रमात् ॥१॥

राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे ।

दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् ॥२॥

स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् ।

मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात् मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः ॥३॥

वक्रं गतो रुचिररश्मिमसमहपूर्णो नीचारिभांशसहितोऽपि भवेत्स खेटः ।

वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र- स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् ॥४॥

तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् ।

कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि ॥५॥

रूपं मानुषभेऽलिभेऽङ्ध्रेरपरेष्वर्द्धं बलं स्यात्तनोः तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् ।

स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः ॥६॥

स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रऽर्द्धं मित्रभे पाद्दमव ।

द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् ॥७॥

केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने ।

उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति ॥८॥

श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः ।

योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता ॥९॥

नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् ।

तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव ॥१०॥

निःशेषदोषहरणे शुभवर्द्धने च वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः ।

तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् ॥११॥

चन्द्रक्रियादि जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् ।

लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् ॥१२॥

चन्द्रक्रिया फल स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या- रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च ।

निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता ॥१३॥

सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः ।

अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज- त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः ॥१४॥

क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः ।

शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् ॥१५॥

चन्द्र- अवस्था फल आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि- र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् ।

भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था ॥१६॥

चन्द्रवेला- फल मूर्द्धमयो मुदितता यजनं सुखस्थो नेत्रमयः सुखितता वनिताविहरः ।

उग्रज्वरः कनकभूषणमश्रुमोक्षः क्ष्वेला नं निधुवनं जठरस्य रोगः ॥१७॥

क्रीडा जले हसनचित्रविलेखने च क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे ।

दानक्रिया दशनरुक् कलहः प्रयाण- मुन्मत्तता च सलिलाप्लवनं विरोधः ॥१८॥

स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म ।

पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा ॥१९॥

जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः ।

सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् ॥२०॥

ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः स्थानोद्भवं तु बलमप्यधिक्रं परेषां ।

तत्संप्रयुक्तमितरैरधिकाधिकं स्या- दन्यानि तेन सदृशानि बहूनि ते स्युः ॥२१॥

बलपिंड सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराज।

सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् ॥२२॥

मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः ।

एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि ॥२३॥

लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः ।

गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या ॥२४॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP