षड्विंशोऽध्यायः - नष्टजातक

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


आधान जन्मापरिबोध काले सम्पृच्छतो जन्म वदेद् विलग्नात् ।

पूर्वापरार्धे भवनस्य विन्द्याद् भानावुदग् दक्षिणगे प्रसूतिम् ॥१॥

लग्न त्रिकोणेषु गुरुस्त्रि भागैर्विकल्प्य वर्षाणि वयोऽनुमानात् ।

ग्रीष्मोऽर्क लग्ने कथितास्तु शेषैरन्यायनर्तावृतुरर्क चारात् ॥२॥

चन्र ज्ञ जीवाः परिवर्तनीयाः शुक्रार मन्दैरयने विलोमे ।

द्रेष्काण भागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्विकल्प्यः ॥३॥

अत्रापि होरा पटवो द्विजेन्द्राः सूर्यांश तुल्यां तिथिम् उद्दिशन्ति ।

रात्रि द्यु संज्ञेषु विलोम जन्म भागैश्च वेलाः क्रमशो विकल्प्याः ॥४॥

के चिच्छशाङ्काध्युषितान् नवांशच्छुक्लान्त संज्ञं कथयन्ति मासम् ।

लग्न त्रिकोणोत्तम वीर्ययुक्तं सम्प्रोच्यते अङ्गाल भनादिभिर्वा ॥५॥

यावान् गतः शीत करो विलग्नाच्चन्द्राद् वदेत् तावति जन्मराशिः ।

मीनोदये मीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम् ॥६॥

होरा नवांश प्रतिमं विलग्नं लग्नाद् रविर्यावति च दृकाणे ।

तस्माद् वदेत् तावति वा विलग्नं प्रष्टुः प्रसूताविति शास्त्रम् आह ॥७॥

जन्मादिशेल् लग्नगे वीर्यगे वा छायाङ्गुल घ्नेर्कहते अवशिष्टम् ।

आसीन सुप्तोत्थित तिष्ठताभं जाया सुखाज्ञोदयगं प्रदिष्टम् ॥८॥

गो सिंहौ जितुमाष्टमौ क्रिय तुले कन्या मृगौ च क्रमात् संवर्ग्यो दशकाष्ट सप्त विषयैः शेषाः स्व संख्या गुणाः ।

जीवारास्फुजि दैन्दवाः प्रथमवच्छेषा ग्रहाः सौम्यवद् राशीनं नियतो विधिर्ग्रहयुतैः कार्या च तद्वर्गणा ॥९॥

सप्ताहतं त्रि घन भाजित शेषम् ऋक्षं दत्त्वाथ वा नव विशोध्य न वाथ वास्मात् ।

एवं कलत्र सहजात्मज शत्रु भेभ्यः प्रष्टुर्वदेद् उदयराशि वशेन तेषाम् ॥१०॥

वर्षऋतु मास तिथयो द्यु निशं ह्यूडूनि वेलोदये ऋक्ष नव भाग विकल्पनाः स्युः ।

भूयो दशादि गुणिताः स्व विकल्प भक्ता वर्षादयो नवकदान विशोधनाभ्याम् ॥११॥

विज्ञेयादशकेष्वब्दाऋतु मासास्तथैव च ।

अष्टकेष्वपि मासाद् अर्धास्तिथयश्च तथा स्मृताः ॥१२॥

दिवारात्रि प्रसूतिं च नक्षत्रानयनं तथा ।

सप्तकष्वपि वर्गेषु नित्यम् एवोपलक्षयेत् ॥१३॥

वेलाम् अथ विलग्नं च होराम् अंशकम् एव च ।

पञ्चकेषु विजानीयान् नष्ट जातक सिद्धये ॥१४॥

संस्कार नाम मात्राद्वि गुणा छायाङ्गुलैः समायुक्ताः ।

शेषं त्रि नवक भक्तान् नक्षत्रं तद्धनिष्टःआदि ॥१५॥

द्वि त्रि चतुर्दशदश तिथि सप्त त्रि गुणा नवाष्ट चेन्द्राद्याः ।

पञ्चदशघ्नास्तद्दिङ् मुखान्विता भधनिष्ठादि ॥१६॥

इति नष्ट जातकम् इदं बहु प्रकारं मया विनिर्दिष्टम् ।

ग्राह्यम् अतः सच्छिष्यैः परीक्ष्ययन्ताद् यथा भवति ॥१७॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP