पञ्चदशोऽध्यायः - प्रव्रज्यायोग

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


एकस्थैश्चतुरादिभिर्बलयुतैर्जाताः पृथग् वीर्यगैः शाक्या जीविक भिक्षु वृद्ध चरका निर्ग्रन्थ वन्याशनाः ।

माहेय ज्ञ गुरु क्षपा कर सित प्राभाकरीनैः क्रमात् प्रव्रज्या बलिभिः समा परजितैस्तत् स्वामिभिः प्रच्युतिः ॥१॥

रवि कुप्त करैरदीक्षिता बलिभिस्तद्गत भक्तयो नराः ।

अभियाचित मात्रदीक्षिता निहतैरन्य निरीक्षितैरपि ॥२॥

जन्मेशोऽन्यैर्यद्यदृष्टोऽर्क पुत्रं पश्यत्यार्किर्जन्मपं वा बलोनम् ।

दीक्षां प्राप्नोत्यार्कि दृक् काण संस्थे भौमार्क्यंशे सौरदृष्टे च चन्द्रे ॥३॥

सुर गुरु शशि होरा स्वार्के दृष्टासु धर्मे गुरुरथ नृपतीनां योगजस्तीर्थ कृत् स्यात् ।

नवम भवन संस्थे मन्दगे अन्यैर्दृष्टे भवति नरपयोगे दीक्षितः पार्थिवेन्द्रः ॥४॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP