त्रयोदशोऽध्यायः - श्लोक ६१ ते ८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


रक्तकेशी च लम्बोष्ठी पिंगाक्षी कृष्णतालुका । भर्तारं हन्ति सा क्षिप्रं तथा याम्यगृहात पुरम ॥६१॥

आलस्येन यथा देहं कुपुत्रेण यथा कुलम । दरिद्रेण यथा जन्म तथा याम्य गृहात्पुरम ॥६२॥

उदीची विन्यसेदादौ पश्चाद्याम्यं तु विन्यसेत । तद्गृहं विद्यते तत्र पुत्रदारादिनाशनम ॥६३॥

ईशाने विन्यसेच्छागं न च्छागं सिंहभक्षकः । आग्नेयस्थं गृहं काकं वायव्यस्थं च श्येनकम ॥६४॥

काकं च भक्षयेदादौ पञ्चानैऋत्यदिक्कृतम । छागसदृशमीशाने सिंहनाम्ना तु नैऋत्ये ॥६५॥

सिंहो भक्षयते श्येनं न काकः श्येनभक्षकः । आग्नेयादि क्रमेणैव अन्त्यजा वर्णसंकराः ॥६६॥

ज्ञातिभ्रष्टाश्च चोराश्च विदिक्स्था नैव दोषदाः । वैपरीत्येन वेधःस्यात्तद्गृहाणांविरोधतः ॥६७॥

उत्तरे द्विगुणा भूमिः समा भूमिश्च पूर्वके । पश्चिम त्रिगुणा भूमिः क्रोशमेकं तु दक्षिणे ॥६८॥

मेखलासंस्थितं गेहं द्वारस्याभिमुख च यत । तद्गॄहं न शुभं प्रोक्तं यदि सौम्योत्तरे स्थितत ॥६९॥

दशहस्ता मेखला स्याचतुर्थांशेन वा गृहात । नगराद द्विगुणा भूमिः परित्याज्या शुभेप्सुना ॥७०॥

नगरं कारयेच्चान्यत्तत्र वेधं विनिर्दिशेत । यस्मिन्मार्गे जनास्सर्वे मृता यांति पितृ क्षयम ॥७१॥

मार्गः स एव विज्ञेयः शेषा देशांतर प्रति ॥ गृहभित्तिषु य लग्नास्ते गृहा गृहिणां सदा ॥७२॥

भयदाः पुत्रसंताप कारकास्तत्र कारयेत । यथा याम्यं तथा वायु यथा वायुं तथा उदक ॥७३॥

यथा उद्क्तथा पूर्व फलसाम्यं प्रकीर्तितम । आकर्षयेद्यथा चापमारुह्य भवनं नरः ॥७४॥

विलोकयति बाणेन लक्ष्यवत्तं भिनत्ति सः । मूलात्तदीशकाष्ठांतं जलेनापूरितं स्थलम ॥७५॥

न विलिनं क्वचिद्रन्ध्रे तदनस्थं न दोषकम । कूपोद्यानप्रपावापीतडागे च जलाशये ॥७६॥

मंदिरे देवसदने चैत्ये प्राकार तोरणे । सततं वसते वास्तु तन्मध्यस्थं गृहं शुभम ॥७७॥

दक्षिणोत्तरयोश्चैव तथा पश्चिमपूर्वयोः । मार्गयोर्मेलन यत्र तच्चतुष्पथ मीरितम ॥७८॥

आदौ गृहं दक्षिणभागसंस्थं पश्चात्तथोत्तरम । मध्यस्थानकृतं गेहं न दुष्यति कदाचन ॥७९॥

तथैव पश्चिमे पूर्वे कृतमध्यगतं गृहम । तथैव सुखदं प्रोक्तं सदनं पश्चिमे स्थितम ॥८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP