दशमोध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


अथ प्रवेशो नवमन्दिरस्य सौम्यायने जीवसिते बलाढ्ये ।

स्याद्वेशनं ज्येष्ठतपोऽन्त्यमाधवे मार्गे शुचौ मध्यफलप्रदं स्यात ।

माघेऽर्थलाभः प्रथमप्रवेशे पुत्रार्थलाभः खलु फाल्गुने च ॥१॥

चैत्रेऽर्थहानिर्धनधान्यलाभो वैशाखमासे पशुपुत्रलाभः ।

ज्येष्ठे च मार्गे च शुचौ च मासे मध्यः प्रदिष्टः प्रथमप्रवेशः ।

यात्रानिवृत्तौ मनुजाधिपानां वास्तवर्चनं भूतबलिं च पूर्वे ॥२॥

दिने प्रदद्यादथ दिकक्रमेण मांसं ह्यसृक्चाज्ययुतं चतुर्षु ॥ ये भूतानीतिमन्त्रेण चतूर्दिक्षु बलिं हरेत ॥३॥

गृहमूले बलि दद्यातगृहस्योर्द्धे तथैव च । दद्याद्दीपं पूर्वदिने वास्तुपूजां ततश्चरेत ॥४॥

घृतं दुग्धं तथा मांसं लड्डुकं मधुसयुतम । पूर्वादिक्रमेन बलि दद्याद्विशेषतः ॥५॥

स्कन्धधरादियक्षाणामीशानादिक्रमेण च । चकोरादिबलिं चैव विदिक्षु विनिवेदयेत ॥६॥

विष्णोरराटमन्त्रेण पूजयेद्वास्तुपूरुषम । नमोऽस्तु सर्पेभ्य इति सर्पराज प्रपूजयेत ॥७॥

अन्येषामपि देवानां गायत्रीमंत्र ईरितः अपूर्वसंज्ञे तु गृहे विधिरेष उदात्दृतः ॥८॥

कालशुद्धिविचारोऽत्र कर्तव्यः शुभमिच्छता। कुम्भेऽर्के फाल्गुने मार्गे कार्तिके तु शुचौ तथा ॥९॥

नववेश्मप्रवेशं तु सर्वथा परिवर्जयेत । द्वन्द्वसौपूर्विकगृहे मासदोषो न विद्यते ॥१०॥

सुचिरप्रवासे नृपतेर्दर्शने गृहवेशने भानुशुद्धिःप्रकर्तव्या चान्द्रमासे प्रवेशनम ॥११॥

निर्गमान्नवमे वर्षे मासे वा दिवसेऽपि वा प्रवेशं निगमं चैव नैव कुर्यात्कदाचन ॥१२॥

यद्येकदिवसे राज्ञः प्रवेशो निर्गमस्तथा । तदा प्रावेशिकं चिन्त्यं बुधैर्नैव तु यात्रिकम ॥१३॥

गृहारम्भदिने मासे धिष्ण्ये वारे विशेद्गृहम । विशेत्सौम्यायने हर्म्य तृणागारं तु सर्वदा ॥१४॥

कुलीरकन्यकाकुंभे दिनेशे न विशेद्गृहम । ग्रामं वा नगर वापि पत्तनं वा तथैव च ॥१५॥

मृदुध्रुवर्क्षे शुभदं नववेश्मप्रवेशनम । पुष्यस्वातीयुतैस्तैश्च जीर्णे स्याद्वासवद्वये ॥१६॥

क्षिप्रेश्चरैश्च नक्षत्रेर्न्ववेश्मप्रवेशनम । न कुर्यादुग्रनक्षत्रैर्दारुणैर्वा कदाचन ॥१७॥

उग्रो हन्ति गृहपतिं दारुणेषु कुमारकम । द्विदैवभे पत्निनाशमग्निभे त्वग्निजं भयम ॥१८॥

प्रवेशनं द्वारभैः स्यादन्यदिक्स्थैर्न कारयेत । रिक्तातिथिं भौमवारं शनिं वा नैव कारयेत ।

केचिच्छनि प्रशंसन्ति चौरभीतिस्तु जायते ॥१९॥

कुयोगे पापलग्ने वा चरलग्ने चरांशके । शुभकर्मणि ये वर्ज्यास्ते वर्ज्यास्मिन प्रवेशने ।

नन्दायां दक्षिणद्वारं भद्रायां पश्चिमेन तु ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP