सप्तमोऽध्यायः - श्लोक ६१ ते ८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


अधनं भगराज्याख्ये मृगे पुत्रविनाशनम । पश्चिमे पित्रे स्वल्पायुरधनं च महद्भयम ॥६१॥

सुग्रावे पुत्रनाशः स्यात पुष्पदन्ते तु वर्द्धनम । वरुणे क्रोधभोगित्वं नृपभंगस्तथाऽसुरे ॥६२॥

नित्यातिशोषिता शोके पापाख्ये पापसञ्चयः । उत्तरे रोगवधौ नित्य नागे रिपुभय महत ॥६३॥

मुख्ये धनसुतोत्पत्तिर्भल्लाटे विपुलाः श्रियः । सोमे तु धर्मशीलत्वं भुजंगे बहुवैरता ॥६४॥

कन्यादोषाः सदादित्ये अदितौ धनसञ्चयः । पदे पदे कृत श्रेष्ठं द्वारं सत्फलदायकम ॥६५॥

पदद्वयं कृतं यच्च यद्वा मिश्रफलप्रदम । सूत्रे नवत्दृते भागे वसुधाव तयैव च ॥६६॥

प्रासादे कारयेद्विद्वानावासे न विचारणा । बहुद्वारेष्वलिंदेषु न द्वारनियमः स्मृतः ॥६७॥

सदैव सदने जीर्णोद्धारे साधारणेष्वपि । मूलद्वारं प्रकर्तव्य वटे स्वस्तिकसन्निभम ॥६८॥

यस्यातपत्रं प्रथमागणाकीर्णे प्रशस्यते । वीथिप्रमाणात्परतो द्वार दक्षिण पश्चिमे ॥६९॥

न कार्य प्रथमाकीर्ण सुखिन वा प्रकल्पयेत । प्राकारे च प्रपायां च द्वारं प्रागुत्तारं न्यसेत ॥७०॥

द्विशालासु च तद्वच्च द्वारं प्राग्वत्प्रकल्पयेत । चतुर्द्वारमये दूर्गे द्वारदोषो न विद्यते ॥७१॥

प्रधानं यन्महाद्वारं बाह्यभित्तिषु संस्थितम । रथ्याविद्धं न कर्तव्यं नृपेण भूतिमिच्छता ॥७२॥

सरलेन च मार्गेण प्रवेशो यत्र वेश्मनि । मार्गवेधं विजानीया न्नानाशोकफलप्रदम ॥७३॥

तरुवैधं विजानीयाद्यदि द्वारमुखे स्थितम । कुमारमरणं ज्ञेयं नानारोगश्च जायते ॥७४॥

अपस्मारभय विद्याद्गृहाभ्यन्तरवासिनाम । द्वाराग्रे पञ्चवेधं तु दु:खशोकामयप्रदम ॥७५॥

जलवस्त्रावस्तथा द्वारे मूलेऽनर्थ च यो भवेत । द्वाराग्रे देवसदनं बालानामार्तिदायकम ॥७६॥

देवद्वारं विनाशाय शांकरं द्वारमेव च । ब्रह्मणो यच्च संविद्ध तद्भवेत कुलनाशनम ॥७७॥

गृहमध्ये कृतं द्वारं द्रव्यधानविनाशनम । अवातकलहं शोकं नार्यावासं प्रदूषयेत ॥७८॥

उत्तरे पञ्चमं द्वारं ब्रह्मणो विद्धमुच्यते । तस्मात्सर्वशिरा ह्येव मध्ये चैव विशेषतः ॥७९॥

द्वारं न कारयेद्धीमान प्रासादे तु विपर्ययः । देवतासन्निधाने तु श्मशानाभिमुखं तथा ॥८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP