सप्तमोऽध्यायः - श्लोक २१ ते ४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


पृष्ठद्वारं न कर्तव्यं कोणेष्वेव विशेषतः ॥

अथ द्वादशः ॥

त्रिषु त्रिषु च मासेषु मार्गशीर्षादिषु क्रमात ॥२१॥

पूर्वदक्षिणतोयेशपौलस्त्यशां क्रमादगुः । द्वारे वह्निभयं प्रोक्त स्तम्भे वंशविनाशनम ॥२२॥

अथ त्रयोदशः ॥

रक्षःकुबेराग्नि जले च याम्ये वायव्यकाष्ठासु च भानुवरात ।

वसेत्तमश्चाष्टसु दिक्षु चक्रे मुखे विवर्ज्यो गमने गृहे च ॥२३॥

अथ चतुर्दशः ॥

ध्रुवन्त्वाद्यं गृह प्रोक्तं सर्वद्वारविवार्जितम । धान्ये पूर्वदिशि द्वारं दक्षिणे जयसज्ञकम ॥२४॥

प्राग्दक्षिणे नन्दगृहे पश्चिमे खरमेव च । प्राक्पश्चिमे तथा कान्ते प्रत्यग्याम्ये मनोरमे ॥२५॥

सुवक्रे चोत्तरे वर्ज्य दुर्मुखे चोत्तरे तथा । प्रागुत्तरे क्रूरसंज्ञे विपदो दक्षिणे तथा ॥२६॥

धनदे पश्चिमे वर्ज्य क्षयं चोत्तरपश्चिमे । आक्रन्दे दक्षिणं त्याजं विपुले पूर्वमेव च ॥ २७॥

विजयाख्यं चतुर्द्वारमलिन्दैः सर्वतोयुतम । राज्ञां सिद्धिकरं प्रोक्तं सर्वतोभद्रसंज्ञकम ॥२८॥

अथ पञ्चदशः ॥

द्वारचक्र प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा । सूर्यभाद्भचतुष्कं तु द्वारस्योपरि विन्यसेत ॥२९॥

द्वे द्वे कोणे प्रदातव्यं शाखायुग्मे द्वयं द्वयम । अधश्च त्रीणि देयानि वेदा मध्ये प्रतिष्ठिताः ॥३०॥

राज्यं स्यादूर्ध्वनक्षत्रे कोणेषूद्वासनं भवेत ॥शाखायां लभते लक्ष्मी ध्वजे चैव मृतिर्भवेत ॥३१॥

मध्यस्थेषु भवेत्सौख्यं चिन्तनीयं सदा बुधैः । अश्विनी चोत्तराह्स्ततिष्यश्रुतिमृगाः शुभाः ।

स्वातौ पूष्णे च रोहिण्यां द्वारशाखावरोपणे ॥३२॥

पञ्चमी धनदा चैव मुनिनन्दावसौ शुभम । प्रतिपत्सु न कर्तव्यं कृते दुःखमवाप्नुयात ।

द्वितीयायां द्रव्यहानिः पशुपुत्रविनाशनम ॥३३॥

तृतीया रोगदा ज्ञेया चतुर्थी भंगकारिणी । कुलक्षयं तथा षष्ठि दशमी धननाशिनी ॥३४॥

विरोधकृत्वमावास्या नास्यां शाखा वरोपणम । केन्द्रत्रिकोणेषु शुभैः पापैस्त्र्यायारिगैस्तथा ॥३५॥

द्यूनांबरे शुद्धियुते द्वारशाखावरोपणम । शुभं स्याच्छुभवारे च पञ्चके न त्रिपुष्करे ।

आग्नेयधिष्ण्ये सोमे हि न कुर्यात्काष्ठरोपणम ॥३६॥

प्रणम्य वास्तुपुरुषं दिक्पालं क्षेत्रनायकम । द्वारशाखारोपणम च कर्तव्यं तदनन्तरम ।

शुभं निरीक्ष्य शकुतमन्यथा परिवर्जयेत ॥३७॥

कुड्यां भित्वा न कुर्वीत द्वारं तत्र सुखेप्सुभिः । कृत्तिका भगमैत्रं तु विशाखा च पुनर्वसुः ॥३८॥

तिष्यं हस्तं तथार्द्रा च क्रमात्पूर्वेषु विन्यसेत । मैत्रं विशाखा पौष्णं च नैऋत्यं यमदैवतम ॥३९॥

वैश्चदेवाश्विनीचित्राः क्रमाद्दक्षिणमास्थिताः । पित्र्यं प्राष्ठपदार्यम्णं तथा मांसान्नदैवतम ॥४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP