पञ्चमोऽध्यायः - श्लोक २४१ ते २६२

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


गर्गगोत्रसमुद्बूतां त्रिनेत्रां च चतुर्भुजाम । प्रासादे स्थापयाम्यद्य जयां चारुविलोचनाम ॥२४१॥

नित्यंजयाय भूत्यै च स्वामिनो भव भार्गवि । जातवेदसेति मत्रेण पूर्वोक्तेन च मन्त्रतः ॥२४२॥

आधारोपरि विन्यस्य विजयं कलशं ततः ॥ रिक्तां सस्थापयेत्तत्र मंत्रेणानेन मन्त्रवित ॥२४३॥

त्र्यम्बकं यजामहेति तथा वारुणमंत्रकैः । स्थापयेत्प्रार्थयेत्तद्विद्रिक्तां रिक्तार्तिहारिणीम ॥२४४॥

रिक्ते त्वं रिक्तदोषघ्ने सिद्धिभुक्तिप्रदे शुभे । सर्वदोषघ्नि तिष्ठास्मिंस्तत्र नन्दिनि ॥२४५॥

आधारे विन्यसेन्मध्ये सर्वतोभद्रसज्ञकम । पूर्णरत्नान्वितं पुष्ट सर्वमंत्राभिमत्रितम ॥२४६॥

च संपूज्य विधिवद्ध्यात्वा तत्र सदाशिवम । तत्रोपरि न्यसेत्पूर्णा पूर्णानन्दप्रदायिनीम ॥ २४७॥

पूर्णे त्वं सर्वदा पूर्ण लोकानां कुरु काश्यपि । आयुर्दा कामदा देवि धनदा सुतदा तथा ॥२४८॥

गृहाधारा वास्तुमयी वास्तुदीपेन संयुता । त्वाकामे नास्ति जगतामाधारश्च जगत्प्रिये ॥२४९॥

पूर्णादर्वीति मन्त्रेण इमं मे देवेति वै तथा ॥२५०॥

मूर्द्धानन्दिवेति च तथा शन्नोदेवीति मंत्रेण स्थापयेत्प्रयतः शुचि ॥२५१॥

इषे त्वोर्ज्जेत्यग्न आयागीति तथा पुनः । शन्नोदेवीति मंत्रेण स्थापयेत्प्रयतः शुचिः ॥२५२॥

मृदादिना दृढीकृत्य प्रादक्षिण्येन सर्वतः । ईशानादिक्रमेनैव स्थाप्या सर्वार्थसिद्धये ॥२५३॥

आग्नेयी चैव वर्णानामग्नेयादिक्रमेण च । सर्वेषामपि वर्णानांकेचिदिच्छन्ति सूरयः ॥२५४॥

यान्तु देवहणास्सर्वे पूजामादाय पार्थिवीम इष्टकामसमृद्ध्यर्थ पूनरागमनाय ॥२५५॥

ततस्तु प्रांगमुखो भूत्वा आचार्याय निवेदयेत । दक्षिणां ब्रह्मणे तद्वद्यथावित्तानुसारतः ॥२५६॥

उदंगमुखाय च ततः क्षमस्वेति पुनः पुनः । गां सवत्सां स्वर्णयुतां तथा वासोयुगान्विताम ॥२५७॥

यज्ञान्ते आलुप्तान वस्त्रानाचार्याय निवेदयेत । दैवज्ञश्च ततस्तोष्यः स्थपतीन वैष्णवानपि ॥२५८॥

दक्षिणां च तयोर्दद्याद घृतच्छायां विलोकयेत । रक्षाबन्धो मन्त्रपाठरुयायुषं च समाचरेत ॥२५९॥

ऋत्विग्भो दक्षिणां दद्याच्छिष्टेभ्यश्च स्वशक्तितः। दीनान्धकृपणेभ्यश्च दद्याद्वित्तानुसारतः ॥२६०॥

शिल्पीवर्गास्तु संतोष्य दानमानैस्तर्थैव च ॥२६१॥

संप्राप्नोति नरो लक्ष्मी पुत्रपौत्रधनान्विताम ॥२६२॥

इति वास्तुशास्त्रो शिलान्यासो नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP