पञ्चमोऽध्यायः - श्लोक १२१ ते १४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


मृगाय यावकं दद्याद्वलिं नीलपदस्तथापितृभ्यः कृशरान्नंच तथा दौवारिकाय च॥१२१॥

दन्तकाष्ठ कृष्णपिष्टं दन्तधावनमेव च ॥ सुग्रीवाय अनुपं च यावकं तु तथैव च ॥१२२॥

पुष्पद्न्ताय पाय्सं वरुणाय तथैव च । कुशस्तम्भं च यमं च पैष्ट हैरण्यमयं तथा ॥१२३॥

असुराय सुरा प्रोक्ता शोषाय च घृतौदनम । गोवाय वै यक्ष्मणे च रोगाय घृतमोदनम ॥१२४॥

अहये फ़लपुष्पाणि नानकेशर इत्यपि । मुख्याय घृतगोधूमं भल्लाटे मुद्गमोदनम ॥१२५॥

सोमाय पायसघृतं नागे पौष्टिकशालकम । अदित्यै पोलिका दित्यै पूरिकाया बलिः स्मृतः ॥१२६॥

अद्भ्योऽपि क्षीरं च तथा सवित्रे च कुशौदनम । लंगुकामरिचञ्चैव जयाय घृतचन्दनम ॥१२७॥

रुद्राय पायसगुडमर्यम्णे शर्करान्वितम । पायस च सवित्रे तु गुडापूपबलिः स्मृतः ॥१२८॥

विवस्वते तथा देयं रक्तचन्दनपायसम । इन्द्राय सघृतं देयं हरितालौदनं तथा ॥१२९॥

घृतौदनं च मित्राय आममांसमधुस्तथा । राजयक्षणे च पृथ्वीधराय च मितौजसे ॥१३०॥

मांसानिकूष्माण्डमिति आपवत्साय वै दधि । ब्रह्मणे पञ्चगव्य च यबं तिलाक्षतं दधि ॥१३१॥

विविधान्भक्ष्यभोज्यांश्च फ़लानि विविधानी च । यवं दत्त्वा बलिं सम्यगदद्यात्तेभ्यो हिरण्मयम ॥१३२॥

प्रणवाद्यैश्चतुर्थ्यन्तैर्नाममन्त्रेण मन्त्रवित । सर्वेभ्योऽपि हिरण्यं च ब्रह्मणे गां पयस्विनीम ॥१३३॥

अथवा पायस दद्यात्सर्बेभ्यश्च सदीपकम । ततो बाह्यस्थितानां तु बलिं दद्याद्विधनतः ॥१३४॥

चरक्यै भाषभक्त च सघृत पद्मकेशरम । हविश्चैव तथाग्नेये वितानकविदारिके ॥१३५॥

भाषभक्तं सरुधिरं हरिद्राभक्तमेव च । नैऋत्यां च पूतनायै भाशभक्तेन संयुतम ॥१३६॥

रुधिरास्थिपीतरक्त बलिं देव्यैः निवेदयेत । वायव्ये पापराक्षस्यै मत्स्यमांसं सुरावसम ॥१३७॥

ततः प्रागादितो दिक्षु स्कन्दाय रुधिरं सुरा । अर्यम्णे भाषभक्तं च दक्षिणे विनिवेदयेत ॥१३८॥

जंभकाय तथा मांस रुधिरं पश्चिमे न्यसेत । पिलिपिच्छ्कायोत्तरे च असृग्यबलिः स्मृतः ॥१३९॥

इत्येतेषां देवतानां बलिं दद्याद्विधानतः । प्रासादादौ तथैतेषां बलिं दद्यात्प्रयत्नतः ॥१४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP