पञ्चमोऽध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


प्रोक्त यद्भवता सम्यक्प्रासादानां यथाक्रमम । अधुना श्रोतुमिच्छामि वास्तुदेहस्य लक्षणम ॥१॥

पुरास भगवान्वास्तुपुरुषः परिकीर्तितः । पूर्वोत्तरमुखो वास्तुपुरुषः परिकल्पितः ॥२॥

देवैः देन्द्रादिभिस्तस्मिन्काले भूमौ निपातितः । अवांगमुखो निपतित ईशान्यां दिशि संस्थिताः ॥३॥

शिरोभागे स्थितो वह्निर्मुखे आपः स्तने यमः । पापवत्सश्चोत्तरस्यां सव्यमार्गसमाश्रितः ॥४॥

पर्जन्याद्यास्तथा नासादृक्छ्रवोरः स्थलासंगाः । सप्ताद्याः पञ्च च भुजे विनस्य पुरुषोत्तमे ।

हस्ते सविता सावित्री वितथोऽथगृहक्षतः ॥५॥

पार्श्वे जठरे विवस्वाश्च आस्थितः परितस्सदा । ऊरु जानू जंघस्फिचो यमाद्यैः परिवेष्टिताः ।

एते दक्षिणपार्श्वस्था वामपार्श्वे तथैव च ॥६॥

शेषा दण्डजयन्तौ च मेढ्रे ब्रह्मा त्द्दृदिस्थितिः ॥ पादे समाश्रित इति पितृभिः परिवारितः ।

चत्वारिंशत्पञ्चयुक्ताः परितो ब्रह्मणस्तथा ॥७॥

चतुष्षष्टिपदे वास्तौ देवा ब्रह्मादयास्तथा । कोणे तेषां प्रकर्तव्यास्तिर्यक्कोष्ठगता द्विजाः ॥८॥

चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः । ब्रह्मा चतुष्पदो ह्यत्र कोणाद्यर्द्ध पदाः स्मृताः ॥९॥

षोडशकोण्गाः सार्द्धपदाश्चाथोभयस्थिताः । विशतिद्विपदाश्चैव चतुष्षष्टिपदे स्मृताः ॥१०॥

जीर्णोद्धारे तथोद्याने तथा गृह निवेशने । नवप्रासादभवने प्रासादपरिवर्तने ॥११॥

द्वाराभिवर्तने तद्वत्प्रासादेषु गृहेषु च । वास्तुपशमन कुर्यात्पूर्वेमेव विचक्षणः ॥१२॥

वास्तुमंडलकोणेषु ईशानादिक्रमेण च ॥ शंकूनां रोपणं शस्त प्रादक्षिण्येन मार्गतः ॥१३॥

विशन्तु भुतले नागा लोकपालाश्च सर्वशः । अस्मिनगृहेऽवतिष्ठन्तु आयुर्बलकराः सदा ॥१४॥

प्रासादारामवापीषु कुपोद्यानेषु चैव हि । तन्नाम पूर्विका रौप्या कोणे शंकचतुष्टयम ॥१५॥

अग्निभ्योऽप्यथ सर्प्पेभ्यो ये चान्ये तत्समाश्रिताः । तेभ्यो बलि प्रयच्छामि पुण्य मोदनमुक्तमम ॥१६॥

एकाशीतिपदं कुर्याद्रेखाभिः कनकेन च । पश्चात्पिष्टेन चालिख्य सूत्रेणालोड्य सर्वतः ॥१७॥

दश पूर्वायता रेखा दश चैवत्तरायताः । सर्वा वास्तुविभागेषु विज्ञेया नवका नव ॥१८॥

शान्ता यशावती कान्ता विशाला प्राणवाहिनी । च सुमनानन्दा सुभद्रा सुस्थिता तथा ॥१९॥

पूर्वापरागता ह्येता उदग्या म्याश्रितास्तथा । हिरण्या सुत्रना लक्ष्मीर्विभूतिर्विमला प्रिया ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP