चतुर्थोऽध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


चतुर्दशविधाः प्रोक्ता गृहाश्चोत्तममध्यमाः । निन्दिताश्च प्रमाणश्च कथयामि समासतः ॥१॥

गृहं तदद्विविधं प्रोक्तं शरीरं तु पृथग्विधम । शरीरन्तु गृहन्नामशय्याशयनचक्रके ॥२॥

शय्यामानं स्वदेहेन समं कार्य सुखेप्सुना । एकाशीत्यंगुला शय्या नवत्यंगुलसम्मिता ॥३॥

तदर्द्धेन च विस्तीर्णा पादुकाबुद्यतांगुलौ । आसनं तु प्रकर्तव्यं शय्याविस्तारमानकम॥४॥

विस्तारं पादहीनं तु तद्विस्तारं प्रकल्पयेत । उपानहौ प्रकर्तव्यौ स्वपादप्रमितौ तथा ॥५॥

पादुकेऽपि यथा कार्ये अन्यथा दुःखशो कदौ। अष्टांगुलेन मानेन शय्यामानं प्रकल्पयेत ॥६॥

अथवा ह्यपरा प्रोक्ता नृपाणां काम्यमिच्छाताम ॥७॥

शतांगुला नृपाणान्तु महती परिकीर्तिता ॥८॥

कुमाराणाम तु नवतिः सा षडूना तु मंत्रिणाम । सा द्वादशोना वलयपर्यंकोपरि कल्पिता ॥९॥

पुरोहितानां च तथा हीना धृत्यंगुलैस्ततः । अर्द्ध ततोऽष्टांशहीन विष्टम्भः परिकीर्तितः ॥१०॥

आया मास्त्र्यशमानं तु पादोच्छ्रायं तु निर्दिशेत । सर्वेषां चैत्र वर्णनामेकाशीतिमिता स्मृता ॥११॥

सामन्तानां तु नवतिः सैकाशीति मिता तथा । स्वदेहान्नातिदीर्घा सा न विस्तारा तथैव च ॥१२॥

हीना रोगप्रदा दीर्घा दुःखदा सुखदा समा । पाषाणैर्निर्मितं यत्तु तद्गॄहं मन्दिरं स्मृतम ॥१३॥

पक्केष्टकं वास्तुनाम भवनं हितमुत्तम । अनिष्टकैः सुमनन्तु सुधारं कर्दमेन तु ॥१४॥

मानस्यं वर्द्धितं काष्टैर्वेत्रैश्च चन्दनं स्मृतम । वस्त्रैश्च विजयं प्रोक्तं राज्ञां शिल्पिविल्पतम ॥१५॥

कालमेति च विज्ञेयमष्टमं तृणजातिभिः । उत्तमानि च चत्वारि गृहाणि गृहमेधिनाम ॥१६॥

सौवर्ण राजतं ताम्रमायसं च प्रकीर्तितम । सौवर्ण तु करं नाम राजतं श्रीभवं तथा ॥१७॥

ताम्रेण सूर्यमन्त्रन्तु चण्डनाम तथायसम । देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥१८॥

द्वादशैतेप्रकारास्तु गृहाणां नियताः स्मृताः । जातुष त्वनिलं नाम प्रायुवं वारिबन्धकम ॥१९॥

एवं सर्वासु जातीषु गृहाणि च चतुर्दश । चत्वारश्चोत्तमा ये च ते गृहा वर्णपूर्वकाः ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP