तृतीयोऽध्यायः - श्लोक १ ते २०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।

अथातः सम्प्रवक्ष्यामि गृहे कालविनिर्णयम । यथाकालं शुभं ज्ञात्वा तदा भवनमारेत ॥१॥

मृदुध्रुवस्वातिपुष्यधनिष्ठाद्वितये रवौ । मूले पुनर्वसौ सौम्यवारे प्रारम्भणं शुभम ॥२॥

आदित्य भौमवर्जन्तु वाराः सर्वे शुभावहः । द्वितीया च तृतीया च षष्ठी च पंचमी तथा ॥३॥

सप्तमी दशमी चैव द्वादश्येकादशी तथा । त्रयोदशी पञ्चदशी तिथयः स्युः शुभावहः ॥४॥

दारिद्र्यं प्रतित्कुर्याच्चतुर्थी धनहारिणीं । अष्टम्युच्चाटनं चैव नवमी शस्त्रघातिनी ॥५॥

दर्शे राजभयं भूते सुतदारविनाशनम । धनिष्ठापञ्चके नैव कुर्यात्स्त्म्भसमुच्छ्रयम ॥६॥

सूत्रधारशिलान्यासप्राकारादि समालभेत । यामित्र द्विविधं वर्ज्य वेधोपग्रहकर्त्तरी ॥७॥

एकार्गलं तथा लत्तायुतिक्रकचसंज्ञकाः । पातं तु द्विविधं वर्ज्य व्यती पातश्च वैधृतिः ॥८॥

कुलिकं कंटकं कालं यमघण्टं तथैव च । जन्मतृतीयपञ्चांगतारा वर्ज्यानि भानि च ॥९॥

कुयोगा वन संज्ञश्च तथा त्रिस्पृक खलं दिनम। पापमग्नानि पापांशाः पापवर्गास्तथैव च ॥१०॥

कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः। विवाहादिषु ये वर्ज्यास्ते वर्ज्या वास्तुकर्मणि ॥११॥

वास्तुचक्रं प्रवक्षामि यच्च व्यासेन भाषितम। यस्मिन्नृक्षे स्थितो भानुस्तदादौ त्रीणि मस्तके ॥१२॥

चतुष्कमग्रपादे स्यात्पुनश्चत्वारि पश्चिमे। पृष्ठे च त्रीणि ऋक्षाणि दक्षकुक्षौ चतुष्ककम।

पुच्छे चत्वारि ॠक्षाणि कुक्षौ चत्वारिवामतः ॥१३॥

मुखे भत्रयमेव स्युरष्टाविंशतितारकाः। शिरस्ताराग्निदाहाय गृहोद्वासोग्रपादयोः ॥१४॥

स्थैर्य स्यात्पश्चिमे पादे पृष्ठे चैवं धनागमः कुक्षौ स्याद्दक्षिणे लाभः पृच्छे च स्वामिनाशनम ॥१५॥

वामकुक्षौ च दारिद्र्यं मुखे पीडा निरन्तरम। पुनर्वसौ नृपादीनां कर्तव्यं सूतिकागृहम ॥१६॥

श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत चरलग्ने चरांशे च सर्वथा परिवर्जयेत ॥१७॥

जन्मभाच्चोपचयभे लग्ने वर्ग्गे तथैव च। प्रारम्भणं प्रकुर्वीत नैधनं परिवर्जयेत ॥१८॥

पापैस्त्रिषष्ठायगतैः सौम्यैः केन्दत्रिकोणगेः। निर्माणं कारयेद्धीमानष्टमस्थैः खलैर्मृतिः ॥१९॥

मनुष्यलग्ने सौम्यानां दृग्योगे यो गतस्थता कुम्भ विहायान्यतरे लग्ने सौम्यग्रहान्विते ॥२०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP