शृंगारशतकम् - श्लोक ९१ ते १००

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


शार्दूलविक्रीडित

अग्राह्यं हृदयं यथैव वदनं यद्दर्पणान्तर्गतं

भावः पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ॥

चित्तं पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं

नारी नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥९१॥

अनुष्टुभ्

जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ॥

हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ?॥९२॥

वैतालीय

मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ॥

अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥९३॥

मालिनी

इह हि मधुरगीतं नृत्यमेतद्रसोऽयं

स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ॥

इति हतपरमार्थैरिन्द्रियैर्भाम्यमाणः

स्वहितकरणदक्षैः पञ्चभिर्वञ्चितोऽसि ॥९४॥

मन्दाक्रान्ता

शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं

संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ॥

येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती

वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥९५॥

शार्दूलविक्रीडित

उन्मीलत्त्रिवलितरङ्गनिलया प्रोत्तुङ्गपीनस्तन-

द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्त्राम्बुजोद्भासिनी ॥

कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यते

संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥९६॥

हरिणी

अपसर सखे दूरादस्मात्कटाक्षविषानलात्

प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः ॥

इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधे-

श्चतुरवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ॥९७॥

पुष्पिताग्रा

इदमनुचितमक्रमश्च पुंसां

यदिह जरास्वपि मान्मथा विकाराः ॥

यदपि च न कृतं नितम्बिनीनां

स्तनपतनावधि जीवितं रतं वा ॥९८॥

वसन्ततिलका

धन्यास्त एव तरलायतलोचनानां

तारुण्यदर्पघनपीनपयोधराणाम् ॥

क्षामोदरोपरिलसत्त्रिवलीलतानां

दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥९९॥

आर्या

विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ॥

हृदयमपि विघट्टितं चेत्सङ्गो विरहं विशेषयति ॥१००॥

N/A

References : N/A
Last Updated : April 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP