शृंगारशतकम् - श्लोक २१ ते ३०

’शृंगारशतकम्’काव्यात शॄंगाराचे महत्व संवादातून नीट वर्णन केले आहे.


वसन्ततिलका

संमोहयन्ति मदयन्ति विडम्बयन्ति

निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ॥

एताः प्रविश्य सदयं हृदयं नराणां

किं नाम वामनयना न समाचरन्ति ॥२१॥

रत्थोद्धता

तावदेव कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः ॥

यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥२२॥

मालिनी

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता

श्रुतिमुखमुखराणां केवलं पण्डितानाम् ॥

जघनमरुणरत्नग्रन्थिकाञ्चीकलापं

कुवलयनयनानां को विहातुं समर्थः ?॥२३॥

आर्या

स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतिम् ॥

यस्मात्तपसोऽपि फलं स्वर्गस्तस्यापि फलं तथाप्सरसः ॥२४॥

अनुष्टुभ्

अजितात्मसु सम्बद्धः समाधिकृतचापलः ॥

भुजङ्गकुटिलः स्तब्धो भ्रूविक्षेपः खलायते ॥२५॥

स्रग्धरा

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेएन्द्रियाणां

लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥

भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते

यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥२६॥

शार्दूलविक्रीडित

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः

तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥

शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवाः

तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥२७॥

उपजाति

सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥

अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं ते पिबतीव चन्द्रः ॥२८॥

शिखरिणी

असाराः सन्त्वेते विरसविरसाश्चैव विषया

जुगुप्सन्तां यद्वा ननु सकलदोषास्पदमिति ॥

तथाप्यन्तस्तत्त्वे प्रणिहितधियामप्यनबलः

तदीयो नाख्येयः स्फुरति हृदये कोऽपि महिमा ॥२९॥

वसंततिलका

विस्तारितं मकरकेतनधीवरेण

स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ ॥

येनाचिरात्तदधरामिषलोलमर्त्य-

मत्स्याद्विकृष्य स पचत्यनुरागवह्नौ ॥३०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP