प्रथमोऽध्यायः - श्लोक ६१ ते ८०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


अथ भूमिपरीक्षा ॥

निखनेद्धस्तमात्रेण पुनस्तेनैव पूरयेत । पांसुनाधिकमध्योना श्रेष्ठा मध्याधमाक्रमात ॥६१॥

जलेनापूरयेच्छवभ्रं शीघ्रं गत्वा पदैः शतम । तथैवागम्य वीक्षते न हीनसलिला शुभा ॥

अरत्निमात्रे श्वभ्रे वा ह्यनुलिप्ते च सर्वतः ॥६२॥

घृतमामशरावस्थं कृत्वा वर्तिचतुष्ट्यम । ज्वालयेद्भूपरीक्षार्थ संपूर्ण सर्वदिड्मुखम ॥६३॥

दीप्ता पूर्वादि गृह्णीयाद्वर्णानामनुपूवशः । हलाकृष्टे तथोद्देशे सर्वबीजानि वापयेत ॥६४॥

त्रिपञ्चसप्तरात्रेण न प्ररोहन्ति तान्यपि । उप्त बीजा त्रिरात्रेण सांकुरा शोभना मही ॥६५॥

मध्यमा पन्चरात्रेण सप्तरात्रेण निन्दिता । तिलान्वा वापयेत्तत्र यवांश्चापि च सर्षपान ॥६६॥

अथवा सर्वधान्यानि वापयेच्च समन्ततः । यत्र नैव प्ररोहन्ति तां प्रयत्नेन वर्जयेत ॥६७॥

व्रीहयः शालयो मुद्गागोधूमः सर्षपास्तिलाः । यवाश्चौषधयः सप्त सर्वबीजानि चैव हि ॥६८॥

सुवर्णताम्रपुष्पाणि श्वभ्रमध्यगतानि च । यस्य नाम्नि समायन्ति सा भूमिस्तस्य शोभना ॥६९॥

पांसवो रेणुतां नीत्वा निरीक्षेदन्तरिक्षगाः । अधोमध्योर्ध्वगा नृणां गतितुल्यफलप्रदाः ॥७०॥

कुष्टां प्ररुढवीजां गोऽध्युषितां ब्राह्मणैस्तथा । गत्वा महीं गृहपतिः काले सांवत्सरोदिते ॥७१॥

अथ शकुनानि ॥पुण्याहशंखाध्ययनाम्बुकुम्भा विप्राश्च वीणापटहस्वनानि ।

पुत्रान्विता स्त्री गुरवो मृदंगा बाद्यानी भेरीनिनदाः प्रशस्ताः ॥७२॥

कन्या सुधौतांबरवासकारी मृदः सुरस्यास्सुरभीस्सुगन्धाः ।

पुष्पाणि चामीकररौय्यमुक्ताप्रवालभक्ष्याणि शुभावहानि ॥७३॥

मृगाराञ्ज्नबद्धैकपशुश्चौष्णीषचंदनम । आदर्शव्यजनं वर्द्धमानश्चापि शुभावहाः ॥७४॥

आमिषं दधि दुग्धं च नृयानं छत्र मेव च । मीनानि मिथुनं पुंसामायुरारोग्यवृद्धिदम ॥७५॥

कमलममलं गीतारावः सितोक्षमृगा द्विज गमनसमये पुंसां धन्या गृहाद्यधिवासिते ।

गजहयसुवासिन्यस्तथा प्रवरांगना धनसुखारोग्यायुष्प्रदा गृहकर्मणि ॥७६ ॥

गणिका चांकुशं दीपं मालां बालां सुभूषिताम । तथा वृष्टिर्गृहारंभे निवेशे समभीष्टदा ॥७७॥

अथापशकुनानि ॥

दुर्वाणी शत्रुवाणी च मद्यं चर्मास्थिरेव च । तृणं तुषं तथा सर्पचर्म चांगारमेव च ॥७८॥

कार्पासलवणं पंकक्लीबतैलौषधानि च । पुरीषं कृष्णधान्यानि व्याधिताभ्यक्तमेव च ॥७९॥

पतितो जटिलोन्मत्तौ मुण्डी नग्न शिरस्तथा । इन्धनानि विरावं च द्विपक्षिमृगमानुषम ॥८०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP