प्रथमोऽध्यायः - श्लोक २१ ते ४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


वज्राग्निदूषिते भग्ने सर्पचाण्डालवेष्टिते । उलूकवासिते सप्तरात्रौ काकाधिबासिते ॥२१॥

म्रृगाधिवासिते रात्रौ गोमार्जाराभिनादिते । वारणाश्वादिविरुते स्त्रीणां युद्धाभिदूषिते ॥२२॥

कपोतकगृहावासे मधूनां निलये तथा । अनैश्वैव महोत्पातैर्दूषिते शांतिमाचरेत ॥२३॥

अथ भूमिलक्षणम ॥

अथातः संप्रवक्ष्यामि लोकानां हित काम्यया । श्वेता रक्ता तथा पीता कृष्णा वर्णानुपूर्व्यतः ॥२४॥

सुगंधा ब्राह्मणी भूमि रक्तगंधा तु क्षत्रिया । मधुगंधा भवेव्दैश्या मद्यगंधा च शूद्रीका ॥२५॥

मधूरा ब्राह्मणी भूमिः कषाया क्षत्रिया मता । अम्ला वैश्या भवेद्भूमिस्तिक्ता शूद्रा प्रक्रीर्तिता ॥२६॥

चतुरस्त्रां द्विपाकारां सिंहोक्षाश्वेभरुपिणीम । वृत्तञ्च भद्रपीठञ्च त्रिशूलं लिंगसन्निभम ॥२७॥

प्रासादध्वजकुम्भादिदेवानामपि दुर्लभाम । त्रिकोणां शकटाकारां शूर्पव्यजनसन्निभाम ॥२८॥

मुरजाकारसदृशां सर्पमण्डूकरुपिणीम । खराजगरसंकाशां बकाञ्चिपिटरुपिणीम ॥२९॥

मुद्गराभां तथोलुककाकसर्प्पनिभां तथा । शूकरोष्ट्राजसदृशां धनुःपरशुरुपिणीम ॥३०॥

कृकलासशवाकारां दुर्गम्या च विवर्जयेत । मनोरमा च या भूमिः परीक्षेत प्रयत्नतः ॥३१॥

द्वितीया दृढभूमिश्च निम्ना चोत्तरपूर्वके । गम्भीरा ब्राह्मणी भूमिर्नृपाणां तुंगाश्रिता ॥३२॥

वैश्यानां समभूमिश्व शूद्राणां विकटा स्मृता । सर्वेषां शूद्राणां विकटा स्मृता ।

सर्वेषां चैव वर्णानां समभूमिः शुभावहा ॥३३॥

शुक्लवर्णां च सर्वेषां शुभा भूमिरुदाह्र्ता । कुशकाशयुता ब्राह्मी दूर्वा नृपतिवर्गगा ॥३४॥

फलपुष्पलता वैश्या शूद्राणां तृणसंयुता । नदीघाताश्रितां तद्वन्महापाषाणसंयुताम ॥३५॥

पर्वताग्रेषु संलग्नां विवरसंयुताम । वक्रां सूर्यानिभां तद्वल्लकुटाभां कुरुपिणीम ॥३६॥

मुसलाभां महाघोरां वायुना वापि पीडिताम । भल्लभल्लूकसंयुक्तांमध्ये विकटरुपिर्णांम ॥३७॥

श्वश्रृगालानिभां रुक्षां दन्तकैः परिवारिताम । चैत्यमश्मशानवल्मीकधूर्तकालयवर्जिताम ॥३८॥

चतुष्पथमहावृक्षदेवमत्रिनिवासिताम । दूराश्रितां च भूगर्तयुक्तां चैव विवर्जयेत ॥३९॥

इतिभूमिलक्षणम ॥

अथ फलानि ॥

स्ववर्णागंधा सुरसा धनधान्यसुखावहा । व्यत्यये व्यत्ययफला अतः कार्य परीक्षणाम ॥४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP