Dictionaries | References
s

sincere

   
Script: Latin

sincere     

कार्यालयीन | English  Marathi
निष्कपट, सद्भावी, निष्ठावान, प्रामाणिक

sincere     

प्रामाणिक, कळकळीचा
अकृत्रिम

sincere     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Sincere,a.अकृत्रिम, निर्व्याज, निष्कपट, निर्व्यलीक, दक्षिण, ऋजु, सरल, विशुद्ध, अमाय; यथार्थ, सत्य, तात्त्विक-वास्तविक- (कीf.); (of persons only) शुद्धमति- -भाव, शुद्धात्मन्, विमलात्मन्, शुचि, सत्यशील-व्रत-वादिन्;See
ROOTS:
अकृत्रिमनिर्व्याजनिष्कपटनिर्व्यलीकदक्षिणऋजुसरलविशुद्धअमाययथार्थसत्यतात्त्विकवास्तविककीशुद्धमतिभावशुद्धात्मन्विमलात्मन्शुचिसत्यशीलव्रतवादिन्
Frank,
Honest. -ly,adv.निर्व्याजं, निर्व्यलीकं, अमायया, शुद्धहृदयेन-भावेन, विमलात्मना.
ROOTS:
निर्व्याजंनिर्व्यलीकंअमाययाशुद्धहृदयेनभावेनविमलात्मना
-ity, -ness,s.सारल्यं, दाक्षिण्यं, आ- -र्जवं, निष्कापट्यं, अमाया, विमलात्मता, शौचं, यथार्थता, &c.
ROOTS:
सारल्यंदाक्षिण्यंर्जवंनिष्कापट्यंअमायाविमलात्मताशौचंयथार्थता

sincere     

A Dictionary: English and Sanskrit | English  Sanskrit
SINCERE , a.
(Said of things or persons) सरलः -ला -लं, सात्त्विकः-की -कं, तात्त्विकः &c., सत्यः -त्या -त्यं, दक्षिणः -णा -णं, निर्व्याजः -जा-जं, निर्व्यलीकः -का -कं, अमायिकः -की -कं, अमायी -यिनी -यि (न्),अमायः -या -यं, मायाहीनः -ना -नं, निष्कपटः -टा -टं, अकपटः -टा-टं, अकृत्रिमः -मा -मं, अकल्पितः -ता -तं, दम्भरहितः -ता -तं, ऋजुः-जुः -जु, अजिह्मः -ह्मा -ह्मं, अवक्रः -क्रा -क्रं, शुद्धः -द्धा -द्धं, पूतः -ता-तं, वास्तविकः -की -कं, वास्तवः -वी -वं, यथार्थः -र्था -र्थं, निष्प्रपञ्चः-ञ्चा -ञ्चं. —
(Said of persons only) सत्यवादी -दिनी -दि (न्), सत्य-वाक्m. n.(च्), सत्यशीलः -ला -लं, शुद्धमतिः -तिः -ति, शुद्धभावः-वा -वं, विमलात्मा -त्मा -त्म (न्), अशठधीः -धीः -धि, उदारः -रा -रं,सत्यव्रतः -ता -तं, शुचिः -चिः -चि, निशठः -ठा -ठं.
ROOTS:
सरललालंसात्त्विककीकंतात्त्विकसत्यत्यात्यंदक्षिणणाणंनिर्व्याजजाजंनिर्व्यलीककाअमायिकअमायीयिनीयि(न्)अमाययायंमायाहीननानंनिष्कपटटाटंअकपटअकृत्रिममामंअकल्पिततातंदम्भरहितऋजुजुजुअजिह्मह्माह्मंअवक्रक्राक्रंशुद्धद्धाद्धंपूतवास्तविकवास्तववीवंयथार्थर्थार्थंनिष्प्रपञ्चञ्चाञ्चंसत्यवादीदिनीदिसत्यवाक्(च्)सत्यशीलशुद्धमतितितिशुद्धभाववाविमलात्मात्मात्मअशठधीधीधिउदाररारंसत्यव्रतशुचिचिचिनिशठठाठं

Related Words

sincere   स्वव्याज   ऋजुबुद्धि   ऋजुमति   परांजल   परांजळ   पाकसुत्वन्   विवृतभाव   undesigning   प्राञ्जल   सत्यधन   इमानी   सुजल्प   अद्वयत्   सत्यरत   अशठ   परमार्थी   सच्चा   bona - fide   अंतर्यामींचा   अवृजिन   इनामी   अमायिक   unaffected   शुद्धमति   सहृदय   वक्तृ   अमाय   hearty   अवक्र   एकभाव   निर्व्यलीक   निर्व्याज   विकासिन्   श्लक्ष्ण   साप्तपद   हृद्य   cordial   सरल   अजिह्म   सत्यवाच्   सूनृत   आलि   क्षेमदर्शी   सुजात   आर्जव   विवृत   सत्य   पूत   उदार   दक्षिण   know   सात्त्विक   ऋजु   सत्यधृति   सुदक्षिण   सत्यव्रत   सरळ   सात्विक   अमल   पाक   एक   तक्षक   निस्   निर्   भाव   वररुचि   सु   बृहस्पति   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP