Dictionaries | References
o

overthrow

   
Script: Latin

overthrow     

उलथून पाडणे
पराभव करणे
overcome

overthrow     

वित्तीय  | English  Marathi
 पु. क्षेप

overthrow     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Overthrow,v. t.नश् c., वि-प्र-,° क्षि 1, 5 P, ध्वंस् c., प्र-वि-उत्°, उच्छिद् 7 P, अव-उत्-सद् c.
ROOTS:
नश्विप्र°क्षिध्वंस्प्रविउत्°उच्छिद्अवउत्सद्
2परिवृत् c., परि-विपरि- -अस् 4 U, पराक्षिप् 6 P or c., अधोमुखीकृ 8 U, निपत् c.
ROOTS:
परिवृत्परिविपरिअस्पराक्षिप्अधोमुखीकृनिपत्
3जि 1 P, पराजि (A.), अभि-परा-भू 1 P, दम् c. (दमयति), वशीकृ 8 U, परास् 4 U, भंज् 7 P, पराहन् 2 P. -s.नाशः, ध्वंसः, प्र-वि°-, उच्छेदः, उत्सादः, क्षयः.
ROOTS:
जिपराजिअभिपराभूदम्दमयतिवशीकृपरास्भंज्पराहन्नाशध्वंसप्रवि°उच्छेदउत्सादक्षय
2घातः, भंगः, भेदः, परा-अभि-भवः, पराजयः, व्यसनं.
ROOTS:
घातभंगभेदपराअभिभवपराजयव्यसनं
3परिवर्तनं, पर्यासः, निपातनं.
ROOTS:
परिवर्तनंपर्यासनिपातनं

overthrow     

A Dictionary: English and Sanskrit | English  Sanskrit

To OVERTHROW , v. a.
(Defeat) पराजि (c. 1. -जयते -जेतुं), विजि,निर्जि, जि, पराहन् (c. 2. -हन्ति -न्तुं), अभिभू, पराभू, परास् (c. 4. -अस्यति -असितुं), दम् (c. 10. दमयति -यितुं), प्रदम्, पर्यामृश् (c. 6. -मृशति -म्रष्टुं), वशीकृ. —
(Turn upside down, upset, subvert) पर्यस्, पराक्षिप् (c. 6. -क्षिपति -क्षेप्तुं), आक्षिप् (c. 10. क्षेपयति -यितुं), परिवृत् (c. 10. -वर्त्तयति -यितुं), संक्षुभ् (c. 10. -क्षोभ-यति -यितुं), पत् (c. 10. पातयति -यितुं), निपत्. — (Destroy, &c.). See OVERTURN.
ROOTS:
पराजिजयतेजेतुंविजिनिर्जिजिपराहन्हन्तिन्तुंअभिभूपराभूपरास्अस्यतिअसितुंदम्दमयतियितुंप्रदम्पर्यामृश्मृशतिम्रष्टुंवशीकृपर्यस्पराक्षिप्क्षिपतिक्षेप्तुंआक्षिप्क्षेपयतिपरिवृत्वर्त्तयतिसंक्षुभ्क्षोभयतिपत्पातयतिनिपत्
OVERTHROW , s.
(Defeat) पराजयः, अपजयः, जयः, पराभवः, अभिभवः,अभिभूतिःf., परिभवः. —
(Ruin, destruction) नाशः, विनाशः,प्रणाशः, क्षयः, ध्वंसः, विध्वंसः, प्रध्वंसः, उच्छेदः, समुच्छेदः, सादः -दनंघातः, विघातः, भङ्गः, भेदः, व्यसनं;
‘of an army,’ बलव्यसनं. —
(Upsetting, subverting) पर्यासः, पर्यसनं, परिवर्त्तनं, पातनं, निपातनं.
ROOTS:
पराजयअपजयजयपराभवअभिभवअभिभूतिपरिभवनाशविनाशप्रणाशक्षयध्वंसविध्वंसप्रध्वंसउच्छेदसमुच्छेदसाददनंघातविघातभङ्गभेदव्यसनंबलव्यसनंपर्यासपर्यसनंपरिवर्त्तनंपातनंनिपातनं

Related Words

overthrow   पराभविणें   अपजय   subversion   पराभाव   समुत्सद्   निध्वंस्   निस्तृ   पाडाव   निबृह्   न्युब्ज्   पराभव   पराभूति   विह्वृ   धुंवा   पराहन्   विनिक्षिप्   धुवा   पराजय   रुजा   overturn   subvert   निवप्   पाडणें   पराभू   लोथ   defeat   अवपद्   पराजि   विपर्यास   भङ्ग   निग्रह   उच्चाटन   भ्रंश   भ्रश्   परिवृत्   पत्   भ्रंश्   विपर्यय   व्यय   स्तॄ   level   reverse   ruin   स्तृ   हन्   put   बलि   भीम   कृष्ण   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP