Dictionaries | References
o

offend

   
Script: Latin

offend     

English WN - IndoWordNet | English  Any
verb  
Wordnet:
asmভাল নলগা , বেয়া লগা
bdखें मोन , गाज्रि मोन , गाज्रि नां
gujખૂચવું , ખટકવું , અપ્રિય લાગવું , ખરાબ લાગવું
hinचुभना , खटकना , बुरा लगना , अप्रिय लगना
kasژَرُن , بُرٕ لَگُن , دِلَس لَگُن
kokलागप , वायट दिसप
malകുത്തിക്കൊള്ളുക , കുത്തിക്കയറുക , തറഞ്ഞുകയറുക , നൊമ്പരപ്പെടുക , മനസ്സില്‍ തറയ്ക്കുക
marखटकणे , बोचणे , नडणे
nepपिरोल्नु , अप्रिय लाग्नु , नराम्रो लाग्नु
oriକଣ୍ଟା ଫୋଡିବା , ଖଟକା ଲାଗିବା , ଅପ୍ରିୟ ଲାଗିବା , ଖରାପ ଲାଗିବା
panਚੁਭਣਾ , ਰੜਕਣਾ , ਮਾੜਾ ਲੱਗਣਾ , ਖਟਕਣਾ , ਬੁਰਾ ਲੱਗਣਾ , ਚੰਗਾ ਨਾ ਲੱਗਣਾ
sanतुद्
tamவலி
telగ్రుచ్చు , పొడుచు , గుచ్చు
urdتکلیف دینا , چبھنا , برالگنا , کھٹکنا , ناگوارگزرنا

offend     

-चे उत्क्रमण करणे
मन दुखवणे
रुष्ट करणे, क्षोभ निर्माण करणे

offend     

लोकप्रशासन  | English  Marathi
-चे उत्क्रमण करणे
मन दुखवणे
रुष्ट करणे, क्षोभ निर्माण करणे

offend     

न्यायव्यवहार  | English  Marathi
मन दुखवणे
रुष्ट करणे, क्षोभ निर्माण करणे
(with against) -चे उत्क्रमण करणे, भंग करणे

offend     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Offend,v.अपराध् 4, 5 P (with gen. or loc.), विप्रियं-अनार्यं कृ 8 U or आचर् 1 P, अप्रसादं उत्पद् c.; कस्मिन्नपि पूजार्हे अपराद्धा शकुंतला (S. 4) ‘Sakuntalā has o. ed (committed an offence against) some respectable person’.
ROOTS:
अपराध्विप्रियंअनार्यंकृआचर्अप्रसादंउत्पद्कस्मिन्नपिपूजार्हेअपराद्धाशकुंतला
2पीड् 10, व्यथ् c. (व्यथयति), क्लिश् 9 P, दु 5 P, सं-परि-तप् c.
ROOTS:
पीड्व्यथ्व्यथयतिक्लिश्दुसंपरितप्
3 (Against) अतिचर्, अति-व्यति-क्रम् 1 U, 4 P, लंघ् 1 A, 10, अतिवृत् 1 A, भिद् 7 P, भंज् 7 P, लुप् c.
ROOTS:
अतिचर्अतिव्यतिक्रम्लंघ्अतिवृत्भिद्भंज्लुप्
4रुष् c., क्रुध् c., प्र-, कुप् c., क्षुभ् c., कुपित-क्षुब्ध- a.कृ, कोपं जन् c. (जनयति); अव-अप-मन् c.
ROOTS:
रुष्क्रुध्प्रकुप्क्षुभ्कुपितक्षुब्धकृकोपंजन्जनयतिअवअपमन्
5रुध् 7 U, बाध् 1 A, स्खल् c. (स्खलयति).
ROOTS:
रुध्बाध्स्खल्स्खलयति
-ed,a.कुपित, क्षुब्ध, प्रकोपित, क्रुद्ध, रुष्ट, जातामर्ष, संतप्त, असंतुष्ट.
ROOTS:
कुपितक्षुब्धप्रकोपितक्रुद्धरुष्टजातामर्षसंतप्तअसंतुष्ट
2बाधित, व्याहत, प्रतिरुद्ध; ‘to be o.’ कुप्-क्रुध्-रुष् 4 P.
ROOTS:
बाधितव्याहतप्रतिरुद्धकुप्क्रुध्रुष्
-er,s.अपराधिन्, अपराद्धः, दोषिन्, पापिन्, पातकिन्, कृतागस्, कृतापराधः, सदोषः, अपराधकृत्, कुकर्मन् all m.
ROOTS:
अपराधिन्अपराद्धदोषिन्पापिन्पातकिन्कृतागस्कृतापराधसदोषअपराधकृत्कुकर्मन्
-Offence, s.अपराधः, दोषः, पापं, पातकं, अघं, एनस्- -आगस्n.,दुरितं, कुकर्मन्n.दुष्कृतिf.
ROOTS:
अपराधदोषपापंपातकंअघंएनस्आगस्दुरितंकुकर्मन्दुष्कृति
2 कोपः, क्रोधः, रोषः, अमर्षः, मन्युः, असंतोषः; ‘easily taking o.’ शीघ्रकोपिन्, सुलभ- -कोप.
ROOTS:
कोपक्रोधरोषअमर्षमन्युअसंतोषशीघ्रकोपिन्सुलभकोप
3विप्रियं, अवमानः, अवज्ञा.
ROOTS:
विप्रियंअवमानअवज्ञा
4रोधः, बाधा-धः, स्खलनं;See
ROOTS:
रोधबाधाधस्खलनं
Obstacle. -less, a.निर्दोष, निरपराध.
ROOTS:
निर्दोषनिरपराध
-Offensive,a. कोपजनन (नीf.), रोषावह, अप्रिय, अतुष्टि- -अप्रीति-कर (रीf.), असुखद, अरम्य, विरुद्ध, कटु, असभ्य; ‘o. to the ear’ श्रवणकटु, कुश्राव्य; ‘o. to the taste’ विरस.
ROOTS:
कोपजनननीरोषावहअप्रियअतुष्टिअप्रीतिकररीअसुखदअरम्यविरुद्धकटुअसभ्यश्रवणकटुकुश्राव्यविरस
2 बीभत्स, जुगुप्सावह, गर्ह्य, कुत्सित, गर्हित, दुर् pr.; ‘o. smell’ दुर्गंधः, पूतिगंधः.
ROOTS:
बीभत्सजुगुप्सावहगर्ह्यकुत्सितगर्हितदुर्दुर्गंधपूतिगंध
3 पीडाकर (रीf.), अनिष्टावह, अहित, अप- -कारक, उपघातिन्; ‘act on the o.’ अप- -राधे अग्रेसरः भू 1 P: ‘o. weapon’ घातोपयुक्तं शस्त्रं.
ROOTS:
पीडाकररीअनिष्टावहअहितअपकारकउपघातिन्अपराधेअग्रेसरभूघातोपयुक्तंशस्त्रं
4आक्रामक, आ-अभि- -घातिन्.
ROOTS:
आक्रामकआअभिघातिन्
-ly,adv.सापकारं, अप्रियं, साप- -राधं, सदोषं.
ROOTS:
सापकारंअप्रियंसापराधंसदोषं
-ness,s.अप्रियता, कटुता, गर्ह्यता, सापकारता, घातुकता.
ROOTS:
अप्रियताकटुतागर्ह्यतासापकारताघातुकता

offend     

A Dictionary: English and Sanskrit | English  Sanskrit

To OFFEND . v. a.
(Make angry) कुप् (c. 10. कोपयति -यितुं), प्रकुप्,सङ्कुप्, क्रुध् (c. 10. क्रोधयति -यितुं), रुष् (c. 10. रोषयति -यितुं), कोपंजन् (c. 10. जनयति -यितुं), क्रोधं or रोषं जन्. —
(Displease, af- front any one) कस्यापि विप्रियं or अप्रियं or व्यलीकं or अनार्य्यंकृ, कस्मिन्नपि or कस्यापि अपराध् (c. 4. -राध्यति, c. 5. -राध्नोति -राद्धुं), कस्यापि अतुष्टिं or अप्रसादं जन्. —
(Pain, wound, distress) पीड् (c. 10. पीडयति -यितुं), व्यथ् (c. 10. व्यथयति -यितुं), सन्तप् (c. 10. -तापयति -यितुं), व्यथां कृ, क्लेशं दा. —
(Transgress, violate) अप-राध्, अतिक्रम् (c. 1. -क्रामति -क्रमितुं), व्यतिक्रम्, लङ्घ् (c. 10. लङ्घयति-यितुं), उल्लङ्घ्, विलङ्घ्, अतिवृत् (c. 1. -वर्त्तते -र्त्तितुं), लुप् (c. 10. लोप-यति -यितुं), अतिचर् (c. 1. -चरति -रितुं), लङ्घनं कृ. —
(Cause to stumble, impede) स्खल् (c. 10. स्खलयति -यितुं), प्रस्खल्, बाध् (c. 1. बाधते -धितुं), रुध् (c. 7. रुणद्धि, रोद्धुं), अन्तरायं जन्.
ROOTS:
कुप्कोपयतियितुंप्रकुप्सङ्कुप्क्रुध्क्रोधयतिरुष्रोषयतिकोपंजन्जनयतिक्रोधंरोषंकस्यापिविप्रियंअप्रियंव्यलीकंअनार्य्यंकृकस्मिन्नपिअपराध्राध्यतिराध्नोतिराद्धुंअतुष्टिंअप्रसादंपीड्पीडयतिव्यथ्व्यथयतिसन्तप्तापयतिव्यथांक्लेशंदाअपराध्अतिक्रम्क्रामतिक्रमितुंव्यतिक्रम्लङ्घ्लङ्घयतिउल्लङ्घ्विलङ्घ्अतिवृत्वर्त्ततेर्त्तितुंलुप्लोपयतिअतिचर्चरतिरितुंलङ्घनंस्खल्स्खलयतिप्रस्खल्बाध्बाधतेधितुंरुध्रुणद्धिरोद्धुंअन्तरायं

To OFFEND , v. n.
(Commit a crime or sin) अपराधं कृ, पापं कृ,पातकं कृ, अन्यायं कृ, अपराध् (c. 4. -राध्यति, c. 5. -राध्नोति -राद्धुं), अपराधी -धिनी -धि भू. —
(Cause anger) कोपं जन् (c. 10. जनयति-यितुं) or उत्पद् (c. 10. -पादयति -यितुं), रोषं जन्. —
(Offend against, transgress) अतिक्रम् (c. 1. -क्रामति -क्रमितुं), व्यतिक्रम्, लङ्घ् (c. 10. लङ्घयति -यितुं), उल्लङ्घ्, विलङ्घ्, अतिचर् (c. 7. -चरति -रितुं), व्यभिचर्,भञ्ज् (c. 7. भनक्ति, भंक्तुं), भिद् (c. 7. भिनत्ति, भेत्तुं).
ROOTS:
अपराधंकृपापंपातकंअन्यायंअपराध्राध्यतिराध्नोतिराद्धुंअपराधीधिनीधिभूकोपंजन्जनयतियितुंउत्पद्पादयतिरोषंअतिक्रम्क्रामतिक्रमितुंव्यतिक्रम्लङ्घ्लङ्घयतिउल्लङ्घ्विलङ्घ्अतिचर्चरतिरितुंव्यभिचर्भञ्ज्भनक्तिभंक्तुंभिद्भिनत्तिभेत्तुं

Related Words

offend   offend against rule   रुसविणें   मन्तूयति   प्रत्यवे   विनिकृ   व्यतिचर्   खोंचणें   पचणी   अतिचर्   जाचणें   व्युच्चर्   अपराध्   डिवणें   अपचर्   अभिलङ्घ्   रूक्ष्   व्यभिचर्   transgress   trespass   विप्रकृ   हीl   हीड्   अतिपत्   उपार्   कुरापत   निकृ   विराध्   खुपणें   विलङ्घ्   वाईट   खोंचरणें   उल्लङ्घ्   अतिवृत्   displease   insure   pique   अपराद्ध   अभिचर्   दूषय   वाक्पारुष्य   धृष्   राध्   अपकार   उपतप्   विलिख्   लङ्घ्   wound   व्यतिक्रम   injure   अपराध   लुप्      હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP