Dictionaries | References
h

hope

   
Script: Latin

hope     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmআশা , আশ , ভাৰসা , বাঞ্ছা , কামনা , আশা ভাৰসা , অভিলাষ , আশা দশা , আকাংক্ষা , আশা , ভৰসা
bdमिजिं , आसा , लुबैनाय , हास्थायनाय
benপ্রত্যাশা , আশা , আশা , অভিলাষ , ইচ্ছা , বাসনা
gujઆશા , ધારણા , ઇચ્છા , આકાંક્ષા , આસ
hinआशा , आस , उम्मीद , प्रत्याशा , आशंसा , आसरा , आसा , आसार , तवक़्को , तवक्को , आशा , उम्मीद
kasاُمیدوۄمید
kokआशा , आस , आस्त , अपेक्षा , आशा , आस , आस्त
malആശ , കൊതി , ഇച്ഛ , മോഹം , താല്‍പര്യം
marआशा , आस , उमेद , आशा
nepआशा , आस , अपेक्षा , आकांक्षा
oriଆଶା , ପ୍ରତ୍ୟାଶା , ଆଶା , ଭରସା|
panਆਸ , ਆਸ਼ਾ , ਉਮੀਦ , ਚਾਹਤ , ਆਸ , ਉਮੀਦ , ਆਸ਼ਾ , ਉਮੈਦ
sanआशा , प्रत्याशा , आशंसा , आकाङ्क्षा , अपेक्षा , स्पृहा , आशाबन्धः , मनोरथः , व्यपेक्षा , प्रतीक्षा , सम्प्रतीक्षा , निरीक्षा , उदीक्षणम् , ईप्सितम् , मनस्विता
telఆశ , కోరిక , ఇష్టం
urdامید , توقع , آسرا , آس , امید کرنا , توقع کرنا

hope     

आशा करणे, आशा धरणे
आशा बाळगणे
 स्त्री. आशा
 स्त्री. उमेद

hope     

परिभाषा  | English  Marathi
 स्त्री. आशा
emotion

hope     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Hope,v. t.आशंस् 1 A, उत्-प्रति-अप-ईक्ष् 1 A, स्पृह् 10, प्रत्याकांक्ष् 1 P, वांछ् 1 P, आशां धृ or वह् 1 P; in implied ques- -tions, gen.ex. by अपि, कच्चित् or अपि नाम; ‘I h. this lotus-leaf breeze pleases you’ अपि सुखायते ते नलिनीपत्र- -वातः (S. 3); अपि नाम रामभद्रः पुनरपीदं वनमलंकुर्यात् (U. 2), कच्चिन्मृगीणामनघा प्रसूतिः (R. v. 7); ‘I h. not’ न खलु; न खलु तामभिक्रुद्धो गुरुः (V. 3) ‘I h. the preceptor did not get angry with her’; ‘I scarcely h. ed to see you here’ खलु मे आसीदाशंसा यदत्र भवंतं प्रेक्षिष्ये. -s.आशा प्रत्याशा, आशंसा, आकांक्षा, अ- -पेक्षा, प्रतीक्षा, उदीक्षणं; स्पृहा, मनोरथः, वांछ, इच्छा, आशाबंधः.
ROOTS:
आशंस्उत्प्रतिअपईक्ष्स्पृह्प्रत्याकांक्ष्वांछ्आशांधृवह्अपिकच्चित्अपिनामअपिसुखायतेतेनलिनीपत्रवातअपिनामरामभद्रपुनरपीदंवनमलंकुर्यात्कच्चिन्मृगीणामनघाप्रसूतिखलुखलुतामभिक्रुद्धोगुरुखलुमेआसीदाशंसायदत्रभवंतंप्रेक्षिष्येआशाप्रत्याशाआशंसाआकांक्षापेक्षाप्रतीक्षाउदीक्षणंस्पृहामनोरथवांछइच्छाआशाबंध
2 (Giving h.) आश्वासनं, आश्वासः; ‘having h. s fulfilled’ पूणाश; ‘a vain h.’ वृथाभि- -लाषः, मोघाशा, ‘h.-ing against h.’ अतीव दूरापेतं.
ROOTS:
आश्वासनंआश्वासपूणाशवृथाभिलाषमोघाशाअतीवदूरापेतं
-ful,a.आशान्वित, आशावत्, आशायुक्त, आशाबद्ध, स्पृहयालु, अपेक्षिन् सप्रत्याश, आशाविष्ट.
ROOTS:
आशान्वितआशावत्आशायुक्तआशाबद्धस्पृहयालुअपेक्षिन्सप्रत्याशआशाविष्ट
2 (Giving hopes) आशाजनन (नीf.), आशाकारिन्.
ROOTS:
आशाजनन(नीआशाकारिन्
-fully,adv.साशंसं, सप्रत्याशं.
ROOTS:
साशंसंसप्रत्याशं
-less, a.निराश, आशातीत, आशाहीन, हताश, त्यक्ताश, निरपेक्ष.
ROOTS:
निराशआशातीतआशाहीनहताशत्यक्ताशनिरपेक्ष
-lessly,adv.नैराश्यात्, सनराश्य.
ROOTS:
नैराश्यात्सनराश्य

hope     

A Dictionary: English and Sanskrit | English  Sanskrit
HOPE , s.आशा, प्रत्याशा, आशंसा, आकांक्षा, आशाबन्धः, मनोरथः, अपेक्षा,व्यपेक्षा, प्रतीक्षा, सम्प्रतीक्षा, स्पृहा, निरीक्षा, उदीक्षणं, ईप्सितं, मनस्विता;
‘hope of a good issue,’ फलाकांक्षा;
‘having one's hopes fulfilled,’ पूर्णमनोरथः, आशाप्राप्तः;
‘hopes whose fulfilment is delayed,’ विलम्बितफला मनोरथाः;
‘hope-inspiring,’ आशाजननः-ना -नं.
ROOTS:
आशाप्रत्याशाआशंसाआकांक्षाआशाबन्धमनोरथअपेक्षाव्यपेक्षाप्रतीक्षासम्प्रतीक्षास्पृहानिरीक्षाउदीक्षणंईप्सितंमनस्विताफलाकांक्षापूर्णमनोरथआशाप्राप्तविलम्बितफलामनोरथाआशाजनननानं

To HOPE , v. a. and n.आशंस् (c. 1. -शंसते -सितुं), आकांक्ष् (c. 1. -कांक्षति -क्षितुं), प्रत्याकांक्ष्, प्रतीक्ष् (c. 1. -ईक्षते -क्षितुं), अपेक्ष्, व्यपेक्ष्,उदीक्ष्, स्पृह् (c. 10. स्पृहयति -यितुं), वाञ्छ् (c. 1. वाञ्छति -ञ्छितुं), अभिवाञ्छ्, आशां कृ, प्रत्याशां कृ, आशंसां कृ, आशास् (c. 2. शास्ते-शासितुं);
‘I hardly hoped to see you again,’ न खलु मआसीद् आशंसा यथा पुनरपि त्वां प्रेक्षिष्ये;
‘I hope’ may be ex- pressed by the particle कच्चित्; as,
‘I hope the fever does not pain you much,’ कच्चित् त्वां नातिबाधते ज्वरः.
ROOTS:
आशंस्शंसतेसितुंआकांक्ष्कांक्षतिक्षितुंप्रत्याकांक्ष्प्रतीक्ष्ईक्षतेअपेक्ष्व्यपेक्ष्उदीक्ष्स्पृह्स्पृहयतियितुंवाञ्छ्वाञ्छतिञ्छितुंअभिवाञ्छ्आशांकृप्रत्याशांआशंसांआशास्शास्तेशासितुंखलुआसीद्आशंसायथापुनरपित्वांप्रेक्षिष्येकच्चित्कच्चित्नातिबाधतेज्वर

Related Words

hope   आशातंतु   आशावण   संप्रतीक्षा   आशाभंग   आश्र्वासणें   मनोभंग   पुनराशा   फळाशा   बद्धाश   प्राप्त्याशा   निराशणें   निरासणें   अत्याशा   आशादुराशा   सुकृताशा   झांजाविणें   महदाशा   निष्प्रत्याशीभू   समाकाङ्क्ष्   स्वनवेक्षणीय   आशवणें   आशाविणें   आसवणें   फलाकाङ्क्षा   परिशङ्का   प्रत्याशा   आशाकृत   जीवाशा   अन्यथाकृ   कृशाश   पिदृभ्   पुरःपाक   जीवाश   जीविताशा   भ्रूण्   मनस्विता   आशाबन्ध   निरीक्षा   हतजीवित   सुखाशा   आशावणें   कालवत्   अन्यदाशा   अन्यदाशिस्   कर्मन्यास   एकशरण   फसकटणें   फसकणें   मूलच्छिन्न   मोघाश   धर्मवैतंसिक   निराशकर   पराकाश   सुखेच्छा   आशावत्   धनाशा   उत्साहभंग   प्रतिधी   सङ्कल्पज   सङ्कल्पसम्भव   दुराशा   आरंभी आशेचे दुःख   आरंभी आशेचे सुख   आशाहीन   अनष्ट   प्रतीक्षणम्   abject   hopeful   आशान्वित   कच्चित्   आसावणें   वीराशंसन   हातचें सोडून देऊन पळत्याच्या पाठीस लागूं नये   आशस्   झिजविणें   सङ्ग्रहण   आशंसा   आशंस्   चिरदाता   आशा   अनन्यगतिक   त्यक्तजीवित   निराश   निरीक्षणम्   नैराश्य   आशास्   अपेक्ष्   हताश   forlorn   desperate   उमेदवारी   कंबर   cling   आशावह   अनुपत्   काङ्क्ष्   अपेक्षणीय   अपेक्षित   अभ्याश   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP